SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' ३८३] खधूप पु० खमाकाश पयति धूप-चम् । (हाउद) प्रतौ अग्नि- क्रोड़ने “मुमुचुः खधूपान्" इति भा?। खन विदारे पा० उम. सक० सद। सर्मति अखानीत्-अखनीत् खनिष्ट खायात-खन्यात् । । [निक। खनक पु० सा-न् । मूषिके, सन्धिचौरे च । भूमिदारके (कोड़ा) खनि(नौ) स्त्रो० खन- वा डोप । धातुरनादात्पत्तिस्थाने । श्रा करे भूषिदारणे च । खनित म० सन-इन । (खोन्ना) अस्त्रभेद । खपुर पु० ' खभिन्द्रियमाकाश वा पिपर्ति -क | गुवाकद्रुमे, (सु. पारी) भद्र तुस्तके, व्याघनखे च । जङ्घ गते पुरे, घटे च न० । - अलसे वि०। [पण्याम् (पाना) । खमूली स्त्रो० खे नाका ये अभिमत्तारेणापि मूल मस्या: । वारिखम्व गतौ भ्वा० पर० स० सेट | खम्बति अखम्बोत् । खर पु खं मुखविलमतिययेनाल्य य र खमिन्द्रिय राति -रा-क वा रलयोरेकत्वम् । गईमे, अश्वतरे राक्षसभेदे च “चेरतु: खरदूष पौ” इति भट्टः । कटकिट क्ष दे, कामे, कङ्कवि हगे, कुररपक्षिण, ६० सम्वत्सरमध्ये उत्सरभेद रवे. पाचचरे. तिग्मस्पर्श च । तइति, कठिने च वि०. "खरविशदमभ्यवहार्य र भाष्यम् । देवताड़ा स्त्री० टा। .. खरकाठिका स्त्री० खरमुग काष्ठं यस्याः । वलायामौषधौ । खरगन्धा स्त्री० खरोगन्धो यथा । नागालायाम् । [रामे च | खरघातन पु. खरमयरोग घातयति हन-णिच- ल्य । नागकेशरे, खरच्छद पु० खरः छदः पत्रमस्य । (उल खड़) टणभेदे । खरएस (स) लि. खरा कठिमा नासिकास मासिकाया नस वान्त्य -- तोप: । त्वञ्च । कठिननासिके । खरत्वच पु. खरा कठिना त्वा यस्य । लज्जालभेदे । खरदण्ड न० खरः पुष्पाद्यपेक्षया कठिनोदण्डोनालो यस्य । पद्म । खरदला स्त्री. खरं दल यस्याः । काठोडम्बरे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy