SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९८१ ] खगिन् पु० खड्न+अत्यर्थे रनि । मगाजपमधास्निने लिए खण्ड पु० खडि-घञ भेदे "खण्ड सरह ययुचना इति देवीमा- हात्म्यम् । विडलवणे, दुश्किारे (खांड) च न० । कमाए धज । एकदेशे पु००। खण्डकम् पु. खण्डएर कर्णः पम्दोवस्य । (यकर कद) यानुभेदे । खण्डकातु पु० खण्डएर कामति के-क कर्म। (शकरकन्द) भालु भेदे । • खण्डधारा स्त्रो० खण्डे एकदेशे धारा पस्याः । कथाम (कांदची) खण्डन न० खण्डि-ल्यट, । भजने, भेदनो, निराकरण छ। खण्डपरशु पु० खण्डयति सण्डः परशुरखा। पिके, तच्छिाये जाम दग्नाच | खण्डप रम्यत्र । . .. खण्डिक पु. खण्ड अन्त्यय ठन् । कलाये, कधिभेदे कक्षे च क्रुड लि० । खण्डिकोपाध्यायः शिष्याय: चपेट ददातीति भाष्यम् । खण्डित वि० खडि-क्क | भेदिते छिने, द्विधावते च “ज्ञातान्धसङ्ग विकृतेः खण्डिताकधारितेत्य नचिटायां स्त्रियां स्त्री । खण्डी स्त्री० खण्ड्यते गौरा० । कनसह। . . खण्डीर पु० अपवटा खण्डी गुण्डादित्वात र । पीतम ।। खतमाल पु० खे समाल ह । धूमे, मेधे च | [अखदीत । खद स्थैर्य अक० वघे सक० भा० पर० मेट.। खदति कखादीत - खदिर पु० खद-किरम् । (खएर) द्र मभेदे इन्द्र, चन्द्र च । खदिरपत्रिका स्त्रो खदिरखें व पत्रामस्था: डीप ततः संज्ञायां कन्, कपि खः । अरिखदिरे लज्जाललतायाश्च । कमभावे खदिरपत्रीत्यप्यत। [बिना खदिरसारणेप्रका । खदिरसार पु० ६० । सदिरदुमय निर्यामजे भारे (खएर ) खदिरिका स्त्री• खदिरः खदिररमोऽस्यस्याः ठन् । लाक्षायां तथा हि खदिरतुल्य निर्यास: । (हातजोड़ा) लातायाञ्च । खदिरौ स्त्री०सद-किरच गौराकोष । लज्जालुललायाम्, शाकभेदे, खदिरोपम न० खदिर उपमा यस्य । (कांटाधाबला) दुमभेदे । खद्योत पु.खे द्योतते घल-बच् । सूर्य. कोदभेदे च (जोनापोका) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy