________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३८० ]
खट पु० खट-अच् । बन्धकूपे, कफ, टई, लगे लाङ्गले च ।
खटिक पु० खट + उन् । कुजपाणौ । ( खडि) लेखनद्रव्ये स्त्री० । खटिकाक्षिणोतीति नैषधम् । [ससम्भमा यस्य ेत्युद्भटः । खटिनी स्त्री० खट+नि लेखनद्रव्ये (खड़ी) । न पतति खटिनी खटो स्वी० खट- गौरा० ङीष् । (खड़ी) लेखनसाधनद्रव्य । । खंट्ट हतौ चुरा० उभ० सक० सेट । खट्टयति ते व्यचखट्टत् त । स्त्री० ० खट-कन् । "काष्टाभिः काखण्ड व कता कथ्यते इत्यक्तायां शय्यायाम् ।
·
खट्टा
खट्टेति”
खटका स्त्री० चुद्रा - खट्वा यत्पार्थे कन् स्वभाषितपु ंस्कत्वात_वा अत इत्त्वम् | स्वल्पखट्टायाम् । खटाफ पु० राजभदे ।
खड़ाया काङ्गमिव । मरपञ्जरे, ईशायुधविशेषे, पृष्ठवंशे च । ६० खड्डाया का न ० इति वटकस्तोत्रम् |
खटुाङ्गवरधारक [ वट ुकभैरवे च । तुक् च । शिवे, प्रमादवति । खट्टा
खट्ाङ्गभृत् पु खङ्गाङ्ग बिभर्त्ति कट-क्विप् खट्रारूढ़ पु० खड्डा अस् बारह - नित्यस० ।
विते । लि० ।
[ खडिष्ट ।
खड मन्यने भञ्जने च भा० आत्म० इर्दित् सक० सेट। खण्ड ते । खड भेदे चुरा • उभ० सक० सेट् । खडयति ते अचोखडत् त । खड न० खड - अच् । ऋणभेदे (खड) पानान्तरे, भेदे च पु० । खडक्की स्त्रो॰ खडक् इत्य व्यक्तशब्द ं करोति क्व - ड
गौ० ङीष्
पच्चद्दारे (खिड्कि) ।
[ लेखनद्रव्य े । खडी स्त्रो० खडि व्यच् नि० नलोपः गौरा० ङीष् । स्वबाम ख्याते
- खड्ग पु० खडि-ग नि० नलोपः । गण्ड कशृङ्ग े तइति गण्ड रूपौ च । (गाण्डार) चोरनामगभ्वद्रव्य, असौ च । लौहे न० । खडकोष पु० इत० । चम्मदिये सिपिधाने (खाप) वस्तुनि (ढाल) A खड्गांवर के च ।
खड्कोषे (खाप) च ।
For Private And Personal Use Only
-
( ढाल ) खड्गावर
खड़पच पु० खड्गस्य पत्रमिवाच्छादकम् खविधान न खडन पिधीयतेऽनेन । (खाप) खड्गकोपे ।