SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८० ] खट पु० खट-अच् । बन्धकूपे, कफ, टई, लगे लाङ्गले च । खटिक पु० खट + उन् । कुजपाणौ । ( खडि) लेखनद्रव्ये स्त्री० । खटिकाक्षिणोतीति नैषधम् । [ससम्भमा यस्य ेत्युद्भटः । खटिनी स्त्री० खट+नि लेखनद्रव्ये (खड़ी) । न पतति खटिनी खटो स्वी० खट- गौरा० ङीष् । (खड़ी) लेखनसाधनद्रव्य । । खंट्ट हतौ चुरा० उभ० सक० सेट । खट्टयति ते व्यचखट्टत् त । स्त्री० ० खट-कन् । "काष्टाभिः काखण्ड व कता कथ्यते इत्यक्तायां शय्यायाम् । · खट्टा खट्टेति” खटका स्त्री० चुद्रा - खट्वा यत्पार्थे कन् स्वभाषितपु ंस्कत्वात_वा अत इत्त्वम् | स्वल्पखट्टायाम् । खटाफ पु० राजभदे । खड़ाया काङ्गमिव । मरपञ्जरे, ईशायुधविशेषे, पृष्ठवंशे च । ६० खड्डाया का न ० इति वटकस्तोत्रम् | खटुाङ्गवरधारक [ वट ुकभैरवे च । तुक् च । शिवे, प्रमादवति । खट्टा खट्ाङ्गभृत् पु खङ्गाङ्ग बिभर्त्ति कट-क्विप् खट्रारूढ़ पु० खड्डा अस् बारह - नित्यस० । विते । लि० । [ खडिष्ट । खड मन्यने भञ्जने च भा० आत्म० इर्दित् सक० सेट। खण्ड ते । खड भेदे चुरा • उभ० सक० सेट् । खडयति ते अचोखडत् त । खड न० खड - अच् । ऋणभेदे (खड) पानान्तरे, भेदे च पु० । खडक्की स्त्रो॰ खडक् इत्य व्यक्तशब्द ं करोति क्व - ड गौ० ङीष् पच्चद्दारे (खिड्कि) । [ लेखनद्रव्य े । खडी स्त्रो० खडि व्यच् नि० नलोपः गौरा० ङीष् । स्वबाम ख्याते - खड्ग पु० खडि-ग नि० नलोपः । गण्ड कशृङ्ग े तइति गण्ड रूपौ च । (गाण्डार) चोरनामगभ्वद्रव्य, असौ च । लौहे न० । खडकोष पु० इत० । चम्मदिये सिपिधाने (खाप) वस्तुनि (ढाल) A खड्गांवर के च । खड्कोषे (खाप) च । For Private And Personal Use Only - ( ढाल ) खड्गावर खड़पच पु० खड्गस्य पत्रमिवाच्छादकम् खविधान न खडन पिधीयतेऽनेन । (खाप) खड्गकोपे ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy