SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३७८ ] खक्व हासे भ्वा० पर० अक० सेट् । सक्षति असक्वोत । खग पु० खे बाकाये गच्छतीति गम-ड। सूर्यो, देवे, शरे, विहगे, वायौ, सूर्य चन्द्रादिषु पहेषु च । खगगति स्वी० त० । “डीन प्रडीनमुडीन संडी+ परिडीनकम् । विडीममवडीनञ्चातिडीन डीनडीलकम् । . गतागत प्रपतित सम्पात: पक्षिणां गति रियु ने विहगगमने । खगप पु० खगान् पाति पा-क । गरुड़े सगपत्वादयोऽप्यन । खगस्थान न० त० । द्रमस्थे कोटरे । खगात्तक न० अन्तयति अन्न करोति णिच-खुल् ६२० श्येनविहगे । खगोल पु० ख गोल व । भूगोलोपरिस्थिते मण्डलाकारे आकाणे ___ तस्य संस्थितिमानविशेषो वाचस्पत्ये द्रष्टव्यः । ख च भूतौ उत्पत्तौ च पा० पर० स० सेट् । खजाति बखचीत् ___ अखाचीत् । खच बन्धने अद० चुरा० उम. सक० सेट । खचयति-ते अचखचत् त खचर पु० खे आकाश चरति चर-3 । राक्षसे स्त्रियां डीप । सूर्य वायौ, यहे अश्वतरे च । अाकाशगामिनि वि०। खचित त्रि. खच-क्त । बझे, संयुक्त च । खज मन्थे सा० पर० स० सेट | खजति अखाजीत -अखजीत । खज पङ्ग तायां भ्वा० दूदित पर० अक० सेट । खाति-अखजीत् । खन पुस्त्री० खज-अच् । दाम् (हाता) मन्थदण्ड च । खजाका स्त्रो० खज-आक । दाम् । (हाता) ख ज्योतिस् पु० खे आकाश ज्योतिरख । खद्योते कीटे । खञ्ज(क) पु. खजि गतिवैकल्ये अच् खल् । (खोंड़ा) पादविकले। खञ्जखेट पु० खम इव खेटति व्यच् । खञ्जनविहगे। खञ्जल पु० खञ्ज इव खेलति अच् । खचनखगे । खञ्जन पु० खञ्ज ल्यु । खनामखाते विहगे । स्वार्थे कन् तत्र वार्थे । खञ्जरीट पु० खञ्ज इव कच्छति -गतौ कोठन् । खञ्जनविहगे । खट काङ्घ भा० पर एक सेट, । खटवि अखाटीत -अखटीत । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy