SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३७८३ क्षौद्रेय मा छुद्रामि: कतम् टक । सिक थके। (मोम) । क्षौम पु०न० क्षु माया अतस्थाविकारः अण् । अतसीवल कलजाते वस्त्र, दुमूले, शणन वस्त्र च । च-मन् प्रज्ञादित्वादण अट्टालिकायाम् । नौमी स्त्री० छ मैव प्रज्ञाद्यण । तखाम शुमानिर्मितकन्यायाञ्च । क्षौर न० क्षु रेण नितम् त्रण । शुरनिष्पाद्य वपनादौ । क्षण, तेजने अदा पर०सक सेट् । खौति बणावीत् । क्ष्मा स्त्री० शमते भारं क्षम-अप उपधारोपय । परायाम् । क्ष्मात् पु० मा पृथियों विमर्ति पालयति वा म-किप तुक च । ढमे, पर्वते च । भूमदादयोऽप्यन | माय विधनने वा० यात्म सक० सेट् । च्यायते अच्माविष्ट । मोल निषेधे भ्वा० पर० अक० सेट् । च्मीलति अचमोलीत् । विड न हे भा० यात्म अक• सेट् । च्चे डते अविडत् अवेडिट विद मोहने ने हे अक० भ्वा० अात्म० सक० सेट् । खेदते अच्चि दत् अच्छेदिष्ट । विद कूजने दिवा०पर०यक०सेट् । विद्यति बच्चे दीत्-अच्चिदत् । विद कूजने वा० पर० अक० सेट् । च्छेदति अच्छेदीत् । वड पु० विड-अच् । पीतधोघाद मे, विष, वर्णात्मके ध्वनौ च घोषातकीपुष्ये न° | दुरासदे, कुटिले च वि०। [शलाकाथाञ्च । व डा स्त्री० विड-अच् टाप । घोषातक्याम्, सिंहनादे वंशव डित न० खेड-त । सिंहनादे । चल संचालने, गतौ सक० 'क्रीड़ायाम् अक० भ्वा० पर० सेट् । खेलति अवलीत् णिचि लडि अचवे लत् । वे ला स्त्री० च्चेला-ऋ । क्रीड़ायाम् । ख पु. खर्च-ड । सूर्य । इन्द्रिये, देहे, पुरे, शून्ये, अम्ने , बिन्दौ, आकाश', स्वर्गे, सुखे च न । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy