________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३७७]
क्षेपणीय शिप-छनीयर् । मिन्दिपालेख, पाणणादिक वा या ___ स्वेच | क्षेप्यमात्र त्रि० । क्षेपिष्ठ लि. अयमेषामतिशयेन क्षिप्रा छन् । अतिथीन गामिनि, ___ वायुबै क्षेपिठा देवते"ति श्रुतिः। क्षेम न० क्षि-मन् । चोरनामगन्धद्रव्ये । लब्धवस्तुनो रक्षणे पु०न । कुशले न० । तहति लि । सक्ती न० ।
। क्षेमफला स्त्री० माय फलान्यस्याः । उदुम्बरद् मे । क्षेव सेवने भा० पर० स० सेट् । चवति अचवीत् । क्ष क्षये भ्वा० पर० प्रक० अनिट, चायति असावीत् । क्षेत्र न० लाणां समूहः भिक्षादित्वात् । चलसमुदाये । रेय लि. धीरे संस्कृत ढ। चौरसकते अनादौ । यवाग्वाम् स्त्री० डीम् ।
[क्षौणिरप्यत्र । क्षोणि( णी ) स्त्री० जु-नि वा डगे । घरायाम् । ४० नि. क्षोद पु० बुद-घ । रजसि, चूर्ण, मेघणे च । क्षोदक्षम त्रि० क्षोदं क्षमते अच् । विचारसहे तत्वनिर्णयार्थं विचा
रणीये अप्रसनदूषणे वाक्य । क्षोदिष्ठ वि० बयमेषामतिशयेन च दः इन् लोदादेशः । क्षुद्रतरे । क्षोभ पु० शुभ-वत्र । व्यर्थमितस्ततः सञ्चलने, चित्तस्य भयादि
हेतुके स्वकार्यासामर्थ्य च । क्षोभण पु० शोभयति चम-णिच्-ल्यु । कामवाणभेदे ।।
सांख्याद्यको प्रकृतिप्रेरके पुरुष, ईश्वरे च । क्षोद्र न० जुकाभिः सरधाभिनितम् । अगा । 'मक्षिका कपिलाः
सूक्ष्मा: क्षुद्राख्यास्तत्कृत मधु । मुनिभिः क्षौद्र" मित्य नमित्य त
मधुनि । क्षौद्रज न० क्षौद्राज्जायते जन-ड । मधुजाते (मोम) सिक्थ के क्षोद्रधातु पु० कर्म । माक्षि के मधुनि ।। क्षौद्रप्रिय पु० चौद्रमिव प्रियः सारश्यात् । जलमधुकदमे त ।
मधुप्रिये नि ।
For Private And Personal Use Only