SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३७६ ] ति: । एतत् "मिति गीतोत इन्द्रियादिसंघात खाडात्य त्तिस्थाने केदारे, सिस्थाने, कलब मेषादिराशिषु च । विज पु० केले जायते मन-ड। “यसलजः प्रमीतस्य जीवस्य व्याषितस्य वा । स्वधर्मस नियुनाव छ पुनः चलो मत - न्यु ने हादशविध पुखमध्य पुलभ। बजातपाल नि । गोनिकायाम् शेतकण्टका स्त्री। क्षेत्रन्न पु० च मालक नानाति घा-क| "बालानि शरीराणि तेषाञ्चैव यथासुखम् । बात्मान' ति संयोगादतः खेलनं उच्यते यात जीवात्मनि । ... क्षेत्रपति पु० ६त.। इद्रं लपति प्राडः केचिदग्निमथा परे । स्वतन्त्र एव वा केचित छलस्य पतिरुच्यते इत्यु के घु सहादिषु, चवस्वामिमात्र च छलपालादयोऽप्यन । क्षेवरहा बो० के रोहति रुह-अच् । वालुक चाम् । क्षेचाजीव पु० को प्रयोत्पादनभूमिराजीवो यस्य । कपके । क्षेत्रिक त्रि. बनस्वार्थ ठन् । .बखामिनि । क्षेविन् वि० चल+अस्त्यर्थे रमि | लसामिनि । क्षेत्रिय पु० परवल देहान्तरे चिकित्सा परचनः+ध नि० । देहा न्तरचिकित्मनोबे असाध्य रोगे, “दण्डोऽयं क्षेत्रियो येन मय- पातीति भट्टिः परतलोत्पन्न शेखजपुत्रादौ च क्षेत्रजातमाल क्षेप पु० क्षिप-बञ्। विक्ष, निन्दायाम, गर्वे प्ररणे, लङ्कने, विलम्ब , हेलाया।.. क्षेपक त्रि. क्षिप-एव ल । क्षेपकर्तरि । धञ् स्वार्थ कन् । ग्रन्थादौ क्रन्थकतरन्यन चितपाठ, गुच्छे च । लीलावती प्रसिद्ध कुट्टके ___ संयोजनीये अविशेधे च । क्षेपण न हिप-ल्युट । प्ररण, च बायुधः क्षेपणार्थञ्च दातव्यं . स्त्रीधन सहेति अतिः। क्षेपणिका स्त्री. शिष्यते चाल्यतेऽनया क्षिप-अमि। ौका चालन दण्डे, (डाड़) आलभेदे च (क्षेपला)। . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy