SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३०५ J तुम चक्रवालने वा दिवा० ० क ० से वोभात् । क्षुभितः । क्षुभित वि० चम-त । लोडिते, व्याकुले, भीते च । चुमा स्त्रो० च - मच् । (मसिना ) ( तिस) व्यतस्याम् । व ुभ्यति नै नाति • क्षुर विलेखने उदा० पर० एक० सेट । च रति का तोरोत् । क्षुर् पु० छर-क छ–रक् वा । नापितास्त्रे पश्वादीनां शफ े, (खुर) कोकिलाच े, गोक्षुरे, महापिण्डीतके, वाये च । 1 6 छुरक पु०तुर-कुम् | गोचरे, (गोखुरी) कोकिलाच े, तिलकदुमे च । तर (रि)कन् न० चरस्य च रियो वा नापितस्य कर्म० । क्षौरे नखकेशादिकर्त्त'ने “क्र (रि) कर्म न कुब्बत जन्ममासे च जन्मभे” इति स्मृतिः । [दयोऽप्यत्र । क्षुरधान न० चु रोधीयतेऽस्मिन् मार्पितास्त्राधारे (भांड़) क्षुरभाण्डाक्षुरधार पु० चराणां धारेव शरपत्त्रधारा यत्वं । नरकभेदे | तुरपत्र पर दूध पत्त्रमस्य । वाणे, छ रतस्य पर्णयुक्त: शरवणादौ वि० क्षुरपत्रिका ५० र पत्र वस्था । पालङ्गशाके । दु (खु) प्रपु०तुरः (खुर:) इव पृणाति हिनस्ति ट-क (खुरपी) इि ख्याते घासच्छेदनास्त्र े, तत्तुल्यायफलके परे च | तुरमर्दिन् पु० चर ं मृङ्गाति घर्षयति मृद - णिनि नापिते | For Private And Personal Use Only `क्षु रमुण्डिन् पु० चरेण मुण्डयति मुण्ड - चिनि इतः । नापिते | क्षुराङ्ग पु० च्छ र द्रत्राङ्गमस्य । गोरे (गोखुरी) | क्षुरिणी स्त्रो० चर+अस्त्यर्थे इनिङीप् । वराहक्रान्तायाम् नापितभार्यायाञ्च । 7 छुरिन् पु० छ र+भूमि | मापिते, पशौ च । तु (खु)ल्ल लि० च द (खु) किप् च दु( खत्) तां याति ला-क । अल्प, लघौ, कनिष्ठे च । [ अल्पे च । क्षुक त्रि० ० च्तुधा लक्यते रूक- स्वादाने घञर्थे क । नीचे, पामरे, क्षेत्र न० चि हुन् । देहे, अन्तः करण े, इन्द्रिये, “दून्द्रियाणि दर्शकञ्च पञ्च चेन्द्रियगोचराः । इच्छा द्वेषः सुखं दुःखं संघातश्च ेतना
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy