SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३७४ ] क्षुद्रफल ५० चद्र फलमस्य । जोवनडल कण्टकार्याम् यमिदमन्यां भूमिजम्बाश्च स्त्री० टाप् । है क्षुद्र भण्टाको खो कर्म० । हत्याम् । क्षुद्रमुस्ता स्त्री० कर्म • कसेरकन्दे । चुद्रवार्त्ताकिनी खो० कर्म० क्षुद्रवार्त्ताको खो०. कर्म० | ● " ・ क्षुद्रर्मङ पु० कर्म० । शम्ब के । क्षुद्रशीर्ष ५० चद्र घीर्थमस्य मयूर विवाहले मर्षयति वि० क्षुद्रशक्ति स्त्रो० कर्म० । जलशुक्तिज्ञायाम् । खार्थे कन् मम वार्थे क्षुद्रश्वास पु० कर्म० 1 स्वल्पासरोगे । [माजरगवायाश्च । ६० । मुङ्गपराया मु शुद्रसहा स्त्री० मह-अच् च द्रस्य महा क्षुद्रसुवर्ण न० कर्म० । पित्तले । [ले टाप् । अब वार्थे । मुद्रहिलो स्वी० कर्म० | फटकार्थाम् । स्वार्थे कन् अपो क्षुद्रा खो० । । इ-रक् । वेश्यायाम्, कण्टकाय्र्याम्, सरघावां, मक्षिकामात्र, चाखम्, हिंसायां, गवेधुकायाञ्च (गडगडेधान) । क्षुद्राग्निमन्य पु० कर्म० (छोटगणियारी) स्वल्पगणिकारिकायाम् । चुद्राम्लपनस पु० कान्हः ब्रम्हरसः मनसः कर्म ।ल कुचे (डेको)) [ स्वार्थे कन् वार्थे । तुद्रात्रा स्त्रो० कान्हा म्हरसा कर्म० । चाङ्ग यम् ( चुकोपालङ्ग ) क्षुद्रेवरु पु० कर्म० । गौपालकर्कश्थाम् | (मन्दार) | चुद्रोडुम्बरिका स्त्री० कर्म० । काकोडुम्बरिकायाम् । क्षुध बुभुक्षायां दिवा ० पर० स० कानिट । च ुध्यति वक्षुषत् । क्षुध्(धा) स्त्री० चुध-सम्पादित्वात् किप् वा टाप् । भोजने कायाम् । तुप पु० छ -पक् । ह्रखशाखा शिफायुक्त शाखोटादिडुमे, हारकाम - *विमदिकस्य पर्वतभेदे, राजन्यभेदे च । Acharya Shri Kailassagarsuri Gyanmandir कण्टकाव्यम् । हत्या | क्षुञ्ध पु० क्षुभ- नि० । मन्यमदण्ड | क्षुभिते त्रि० । तुम सङ्कोचने वा० वा० सक० सेट । चोभते काच्च भत् काचोटि चुखः । चुमितः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy