SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३३ वीरलतायाम् । राजाने, सोमजतायाम् स्वासोचने च । क्षौरिन् पु. क्षीर+रनि । अयाम् घटे, मो, उदुम्बरे, प्रायो, चौरियक्ष पु० कर्म 1 चीरमधु लोधावलोहारपारिमनचा स्खेषु पञ्चत दृशेषु । क्षीरोद पु० क्षीरसदकमस्य उदकशोदादेशः । बोरगा। क्षु जुतौ अदा पर० अक सेट । चौति अक्षाधीत् चुच्चाव । जुत: । जत्वा । चवथुः । [दुर्गम” इति माधः । क्षुम त्रि. गुद-क। बवत', विहते च "भीक्षामनसतवातिसुत् खी जु-सम्पदा० किम् स च । (हाचि) जुत्ते। .. तुत न० -न । नासात: वायुनिःसरणजे शब्द । (हाचि) । क्षुद पेषणे रुधा० उभ• सक० सेट । शुपति चन्ने । अक्षुरत् अ. चोदीत चोदिष्ट । क्षुद बिजुद-रक । नीचे, कपणे, कोदरिद, अल्ले, भूक्षयाशिव क्षुद्रकण्टको स्त्री० क्षुद्रं कण्टक थायाः डोष । हत्याम् । क्षुद्रकण्टिका चद् कण्टक बस्या साम् अति पाण्टका रिकासतावाम् । क्षुद्रकम् पु• कर्म• । गम्ब के । क्षुद्रण्टिका स्त्री०बण्टेव कन् घण्टिका कर्म० 1 किङ्किण्याम् (अङ्कर) क्षुद्रजन्तु पु० कर्म० । “च जन्तुरनस्थिः स्यादथवा च द्रएव था। शतं __ वा प्रसृतौ वेषां केचिदा नकुलादपि इन्य रखा सत्त्वे । क्षुद्रजम्बू(म्बु) सी. कर्म० । भूमिसम्याम् । । तुद्रजौरकन कर्म । कपजीरके, सुगन। क्षुद्रधात्री स्त्री० कर्मः। कर्क । क्षुधान्य २० कर्म० । कङ्ग प्रतौ सृणधान्थे । क्षुद्रपत्रा स्त्रीच दू पत्र यस्याः टाम् । चाङ्ग यांच(कोषाला) । डीए । · वचाधाम् । क्षुद्रपनस पु० कर्म । लकुचे (मांदार)। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy