________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३१
अतिक्रमे बधे च श्वादि० ग्रा.म. सक० सेट । अट्टते । आदृिष्ट । श्रा अनादरे चुरादि० उभयसक० सेट, । अट्टयति ते । आट्टिटत् त । अ पु० अकृयति अनाद्रियतेऽन्य यत्र च अट्ट- घज | प्रासादस्यो
परिग्टहे, प्राचीरोपरिन्टहस्थस्यैन्य टहे, तत्र स्थिता हि मरा अ. न्यान हीनतया नाट्रियन्त , अतिशये च । तस्मिन् सति च अं
न्योत्कर्षऽनादरः । [ दि० पररूपम् । अ यत्कट हासे । अ अय. अप्रकारः अदृस्य गुणवाचितया प्रकारे हित्वम् शकन्ध Tअ :हात पु० अनाति शयेन हाम: हन-बञ ३त० । उच्चहासे । अहासक १० अट्टहास दूध कायते कै-क | अट्टहासेन दन्तानां
घहिनि गमादतिशुभ्नत्व तहत् शुने कुन्दने । श्रमालक पु० अ दूध प्रासादोपरिस्टइभिव अलति पर्याप्तो भवति ___अल-एव ल । प्रासादोपरिस्थे इष्टकादिग्टहै । श्रालिका स्त्री० अट्टाल+खार्थे क | इष्टकादिनिर्मि ते राजग्टहे । अरु गतौ स्वादि० पर० सक० सेट । अठति । अाठीत् । अउ गतौ इदित् आत्म० भ्वादि० सक० सेट । अण्ठते । अड उद्यमे भ्वादि० पर० अक० मेट । अति । प्राडीत् । अड व्याप्तौ खादि० पर०सक० सेट वेदएवास्य प्रयोगः । अड्णोति । ग्राडीत् ।
प्राड्डीत् । अडड अभियोगे समाधाने च भ्वादि० पर० सक० सेट् । अडति । अण शब्द भ्वादि० पर० अक० सेट् । अणति । आणीत् । अण जीवने दिवा० आत्मने० अक०सेट् । अ ण्यते आणिष्ट । श्रण(न) क लि. अणति यथेच्छम् नदति अण-अच् ततः कुत्सायाम् क ।
छाधसे, निन्दिते च । दन्त्यमध्यभायम् । श्रणय लिया -उन् अणुस्तस्य सूक्ष्मशस्वस्थ भवनं क्षेत्रम् अणु+यत् ।
सर्वपादिकोत्पत्तियोग्ये (सुनाभूमि) ख्याते क्षेले । अणि पुंस्त्री अणति शदायत अण-इन् । (बारा) इति ख्याते रथचः
क्राग्रहि। कील के स्तूच्चाद्ययभागे च । स्त्रीत्व वा ङीष् । अता. देदीपन पते । तेन व्याणिः प्राणी ।
For Private And Personal Use Only