________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३१] भीर मानी सम्पादित्यात किम् तामीरचति दर-अण दिग्ध, अले च क्षीरकण्ठ पुजीर कण्ठे बस । समन्वये बालक। . क्षौरकन्द पु. चौरभित्र पान्दोबस । शीरविदार्थामु, शीरवलवाञ्च। चौरकाण्डक पु० चौरान्वित का वस्य कम् । न हीच,
अर्कयक्ष चौरदल पु० चीर दखे वख अर्कए। हीरनाश सुधीर नाशयति नश-विच-अण् । साखोटवृक्ष (से
ओड़ा) तत्पलादिनिर्यासयोगेन चीनमेव एवं दधिवत बनीमन
तीति तस्य दुग्धनाशकता। चौरपर्णी बीर पणे यस्याः उगे पहले। सोरवाली स्त्री. शीरा वीरवती वझी । ची विदार्याम् । - खार्थे कन कोहख: चीरवलिका अपाई। चौरविशति सी०६त. "दभासह पव: पक' यत् स्थात् मा दधि
कृर्षिकेत्युक्तायाम् | (चोरमा) दधिकिायाम् । सौररक्ष ४० शीरप्रधागो रक्षा | उदुम्बरे राजादग्वाम् । सौरशर १० जोर दणाति -ब। (छामा) कामिक्षायाम् । क्षीरशाक न. “अपकमेव यत्र चोरशाकं हि तत् पयः" इत्य के . वडग्ध राजादने च । भूकमाण्ड स्त्री०। दौरशक पु० चोरमिव एकः। शुकाटके (पानिफल) । चौरसार पु० चीरस्य भारः | नववीते "वीरवारमपनीव" इत्य गटः : (छामा) चामिचाया।
[राफेने। क्षीरहिण्डोर पु० ईत० । दुग्धफे ने । शीरमिव हिडीर: (फणी) चौराधि पु० चीरस्य दुग्धरसस्याधिः । घोरसमुद्र एवं क्षीरसागरा.
दयोग्यल। क्षीराधिज पुचीराखौ जायते जन-5 | चन्द्र । लक्ष्मयां स्त्री० । क्षौरावी स्त्री० शीरमति अव-श्रण डीए । हुग्धिकायाम् (दुधी) । क्षौरिका स्त्री० क्षीर अस्त्यर्थं ठन् (जीरा) राजादन्याम् । दौरिणी स्त्री. चीर+अत्यर्थे नि । तिनदुग्धायां पीतदुग्धायां च
For Private And Personal Use Only