SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२६] क्लप श्रव्यक्तवाक्ये चुरा० उम० अ० सेट घटा० । कपयति - ते व्यचि - लिपत् त । खा- हान्त्वा । क्लान्तः । क्रम ग्लानौ दिवा० पर० काक० सेट : 1. काम्यति व्यक्तमीत् । क्लभि - [क्तमित्या क्लमितः । कम ग्लानौ भ्वा० पर० काक्र० सेट् । क्कामति अक्कमत् अक्लमीत् । क्कम पु० लम-वञ ऋवह्निः । चायासे, श्रमे च ! क्लमघ पु०क्कम-व्यथच् । यायासे । [विष्ट क्लवयति क्लवित्वा । लूत्वा । तव भये दिवा० आत्म० चाक ० सेट् घटादि० | लव्यते काक्तकान्त वि० लम-त । श्रमात् । [चक्केदीत्सीत् । क्लिद बादभावे दिवा० पर० क ० सेट | क्विद्यति । अक्लिदत्क्लिद रोदने इदित् स्वा० उभ० क० सेट । क्लिन्दति व्यक्लिन्दीत् । क्लिन वि० क्लिद - । आई । ' क्ति उपतापे दि० आत्म० क० सेट । क्लिश्यते । कालेशिष्ट क्लिfran fafua:-fge: 1 क्लिश विधाते का०पर सक० वेट । क्लिश्नाति अक्लेशोत्-चक्लिचत् । क्लिशित लि० क्लिश - उपतापे त । कृपयुक्त वा । इडभावे क्लिष्टोऽप्यत्र । atch न० क्लीव - किप् नि० वलोपः क्कों तकति हस्ते यच् मधुके (fe मधु । क्लौकिका स्त्री० क्रीतक क्रयोऽख्यस्याः ठन् वत्वम् । नील्यामोषधौ । Tata (a) मदे प्रागल्भ्य े च भ्वा० काम० क० सेट् । क्लीव (व) ते क्लीबि(वि)ष्ट । [ निरुत्साहे च | क्लीब (ब) पु० क्लब (ब) - काच् । नपुंसके, विक्रमहीने, धर्म्मा कृत्यादौ, क्ल गतौ भ्वा० व्यात्म० सक० सेट । क्लवते क्लाविष्ट । क्वेद पु॰ क्लिद-घञ् । पृतीभावे, चन्द्र े च । क्लंश बधे उपतापे वा० ब्रात्म० सक० सेट क्ल ेश ५० क्लिश–घञ् । दुःखे, रोगादौ, । केशते अक्लेशिष्ट । योगशास्त्रोक्तेषु अविद्या [ कौन्तेय” इति गोता । स्मितादिषु पञ्चश्च । क्लैव्य(त्र्य) न० क्लोब(ब) भावे घञ् । निलौरुषत्व'मा क्लेव्य' गच्छ For Private And Personal Use Only · -
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy