________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ ३६५
बाग्दामच पाष क्रोधजोपि गणोऽष्टक इत्यु के व्यसनभेदे च । क्रोधन पु० क्र,प-ल्य, । कोपयुक्ने, कोपशीले, तन्त्रोक्त घुः अष्टस
भैरवेष भैरव दे, षष्टिसम्बत्सरमध्ये ज्योतिषोक "रोगोमरणटुभिज्ञ विरोधोबहुसङ्कलः। क्रोधने विषम समित्य तफलके,
वत्सरभ दे च । कोग पु० क्रश-पज। रोदने बाहाने च । अष्टमहसहस्तमाने
(कोच) “क्रोशः सहस्रचितयेन ते" रति लीलावती | मतान्तरे सहस्रहस्तमाने ।
[क्रोष्ट्री। क्रोष्ट, पु० क्रोशति ऋश-तुन् । शृगाले । स्वार्धे कन् अनिवार्थे । स्त्रियां क्रोटुकपुच्छिका स्त्री० कोटुकस्य पुकमिव पर्णान्यस्याः । (चाकु
लिया) एनिपाम् । . . [गाल्या, लागल्याच । क्रोष्ट्री स्त्री० ऋश-तुन् एज्वत् डीप । भ मिकमाण्ड, विदाया, क्रौञ्च पु० क्रुव+खार्थे अण् । (कांचवक) वकभ दे कुररपक्षिषि,
दैत्यभे दे, दधिसमुद्रेणाते हीप दे पर्वतभेदे च । क्रोञ्चदारुक(प) पु० क्रौञ्च दैत्य पर्वत वा दारयति हु-णिच्
एव ल युर वा । कार्तिकेये स हि "कौञ्च क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे । स्कन्दन युद्धा सुचिर चिनमायी सुमायिना । स शैलस्तस्य दैत्यस्य ख्यातचित्रेण कर्मणा | केतुतामग
मत्तस्य नाम्ना क्रौञ्चः स उच्यते इति पुराणम् । क्रोच्चादन न० क्रौञ्चानां वकभेदानामदन भच्यम् । मृणाले, (चंचु)
चिचोटके, पिप्पल्याञ्च । पद्मवीजे स्त्री। . लथ मधे वा चुरा० उभ० पक्ष भ्वा० पर० स० सेट घटादि० ।
क्लथयति ते क्लथति अचिलथत् अक्लाथीत् अक्लथीत् । । लद रोदने अक० अाह्वाने सक० इदित् पर० भ्वा० सेट् । लन्दति अलन्दीत् ।
[ लादयति ते । क्लद वैकल्य दि. श्रात्म० अक० सेट् घटादिः । क्लद्यते अक्लदिष्ट लद रोदने भ्वा० उम० इदित् अक० सेट् । क्वन्दति ते अक्लन्दीत्
अलन्दिष्ट ।
For Private And Personal Use Only