SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३६० 1 लोमन् म० कुङ गतौ भनिन् । “अधस्तु दक्षिणे मागे रदयात জীন সিনি। জঙ্গি যিানুৰ যােৱাল লন बुधे रित्य के बाहोर्मध्ये स्थानभेदें। [नेति चासाथ । क अव्य. किम+का कादेशः । कुल व्यर्थे चिञ्चनयोः कचित् कचकण शब्द वा० पर० चक० सैट । कति प्रकाशीत् । थकीत् कण पु० कण-अप । वीणायाः शदे, अनिमावे।. .. क्वथ निष्पचने वा० पर० सक० मेट । कति बकथीत्। : [ कथित लि. कथ-क। अतिशयपको व्यजनादौ, दशमूलपावनादौ । काथ पु. कथ-घञ् । दुःख, द्रव्यमानस्सातिशये पाके। काथोड्व न० काथाद्भवति अच् । तत्याञ्जने । कल चालने गतौ च भ्वा० पर० सक सेट् । के जाति अकेलीत् । केलयति अचिकेलत् । - [क्षश्चत् ।। क्षज कच्छजीवने इदित चुरा० उभ० अक० सेंट । सञ्जयति ते अचक्षज वधे स्वा० प्रा० सक० सेट् घटा० शिजते अजिष्ट । जयति क्षज गतौ दाने च भ्वा० श्रात्म० अदित. सक० सेट । चलते अनिष्ट क्षण वधे तना० उभ सक० सेट । क्षणोति शणुते । अक्षणीत अक्षणिष्ट । क्षण प० क्षणोति दुःखम् क्षण-अच् उत्पावे, अवसरे, मध्ये, दशपल____ परिमिते काले, निमेषक्रियाचतुर्थभागे च । क्षणद पु० क्षण यालिकादिमुहर्त मुत्सवं वा ददाति दा-क । गणके । जले म०। रालो स्त्री । क्षणप्रभा स्त्री० क्षणं व्याप्य प्रभा यस्याः । विद्युति। क्षणभङ्ग पु. क्षणात् भङ्गो यस्थ उर्णनामे, सर्वेर्षा भावयवानां प्रति क्षणमवययवैज्ञक्षण्यापादकसावयभङ्गस्य खोकारो यमिन् मते सादृशे बोवादीनां मते । [कानग्य वस्तु माले। क्षणभङ्ग र त्रि• क्षणात् भज्यते मन्ज-कर्मकर्तरि घरच क्षणैक्षणिक वि० सण व्यानोनि ठन् । एकमाणमात्रस्थायिनि पदार्थे । येषां प्रथमक्षण उत्पत्ति द्वितीयक्षसे स्थितिस्तृतीयक्ष नाश इति For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy