________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २४ ]
पिक्रोर्यमन्तिकात् । स क्रीतः सुतस्तस्य पुत्त्रभेदे ।
लतकये वस्तुमा त्रि० ।
क्रीतानुशय पु० क्रीते अनुग्रवः दुष्टत्वादिना पचात्तापो यत्र । श्रष्टापण्यं क्रेता न बच्छु मन्यते । इत्य ुक्त विवादभेदे ।
दशविवाहेषु "क्रीत्वा मूल्येन यः क्रीतानुयथा तह्निवादपदमुच्यते" क्रुड बाय दिवा ० का ० क० सेट् । कुद्यते । वक्रोष्टि । कुछ ५० कुन्च- किप् । (च) वकभेदे । जातिले टाए कुचा | क्रुञ्च पु० कुन्च कर्मणि बच् | क्रौञ्चपर्वते । यच् टाप् । वीणाभेदे | क्रुध् (धा) स्त्रो० क्रुध - सम्पदादित्वात् किम् वा टाप् । कामाप्राप्तिहे के चित्तवृत्तिभेदे कोपे । [त्यमभिक्रुध्यति अक्रुधत् ! क्रुध कोपे दिवा पर क० सोपसर्ग: सक० निट । क्रुध्यति कुन्च गतौ, वक्रणेऽनादरे च सक० पर० सेट् । क्रुञ्चति काकुञ्चीत् । क्रुत्य के शेषे च क्रा० पर० अक० सेट 1 क्रुन्यति चक्रुन्धीत् । क्रुश रोदने श्राक्रोशे च सक० वा० पर० कानिट् । क्रोशति ग्रक्र च क्रुष्ट कुश-भावे क्त । रोदने, रवे च । याङ्+कर्मणि ते लि० । क्रूर लि० कृत-रक् धातोः क्र । कठिने, निर्दये, परद्रोहकारिणि, न्टशंसे, उष्णळे च । रक्तकरवीरे श्य ेनखगे, कङ्कपचिणि ज्योतिवो रविमङ्गलमन्दराङकेतुरूपे पहे, पूर्वात्रय भरणीमघारूप नक्षत्र च ५० ।
ܘ
Acharya Shri Kailassagarsuri Gyanmandir
क्रूरराविन् पु० रडयं रौति र थिमि । द्रोणकाके ।
क्रय वि० क्री - यत् । क्रेतव्ये वस्तुमात्रे |
क्रोड़ पु० न० क्रुड - षञ् । अङ्के (कोल) । राचसे म्यूक्ररे च पु० । अश्वानामुरसि भुजान्तरे च स्त्री० टाप् । वाराहीकन्दे पु०स्खीण
क्रोड़ाङ्घ्रि पु० क्रोड़े व्यतिर्यस्य । कच्छपे ।
1
क्रोध प०' क्रुध घञ् । परापकाराय चित्तवृत्तिभेदे, परानिष्टाभिलाषे, निष्टविषय षहेतुके चित्तदृत्तिभेदे च ।
'क्रोधज पु० क्रोधात् जायते जन-ए । मोहे "क्रोधात् भवति संमोह शुन्य साहस द्रोह ईर्ष्यायार्थदूषणम् ।
इति गीता ।
For Private And Personal Use Only