________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- [३६] परा। क्रान्निसंज्ञा तया सूर्यः सदा पति भासयन्" इत्य तक
पायामपि । क्रिमि पु० क्रम-निचादेः | कमिशब्दार्थे । . क्रिमिन्न पु० क्रिनि इन्ति हन-कं । पिडङ्गे । योमराज्यां स्त्री०डी । क्रिया स्त्री -भावे श टाप । बारम्भ, चेष्टायाम, रन्द्रिय व्यापारे,
पाकादिशब्दप्रतिनिमित्त फलव्यापाररूपे धातोरणे, निष्क तो, पूजायाम, शिपायां, चिकित्मायां, करण, गर्भाधानाहिसंखारे; बहारपादवि च । “म वर्थविषादेषु बलयत्य परा क्रियेति
सतिः । क्रियापाद: पु. कर्म० । व्यवहारे माझिलेख्यादिभिः प्रतिज्ञातार्थ
साधनरूपे हतीये पादे "पूर्वपक्ष: स्टतः पूर्वोदितीयश्चोत्तरः स्मृतः ।
क्रियापादस्तृतीयः स्यादिति स्मृतिः । कियाफलं म० त० । “उत्पत्तिराप्तिर्वितति: संस्कृति चतविधम् ।
क्रियाफल प्रारार्थाइत्य को कर्मफले उत्पच्यादौ, यागादि- अन्धे पुण्यापुण्यादौ च । क्रियायोग पु० बोगार्थ क्रियमाण देवाराधनादौ । “यस्तु वाया
संयोगः क्रियायोगः स उच्यते । प्रधान कारण योगो सकेमुनिवरोत्तम : | क्रियायोगस्तु योगस्य कारण परम' मतम्"
इति पुराणम् । क्रियासमभिहार ५० सम्+वभि+r-न्। ६० किथायाः
पामापुन्थे । क्रिबासमभिहारेण विराध्यन्न समेत क इति माधः । को क्रो (मल्खदानेन द्रध्यपहणे ) क्रमादि० उभ० सक० अनिट् ।
क्रीणाति क्रोणीते कधीत् अक्रेट। कौड़ खेलने मा० पर० अ० सेट् । क्रीडति अक्रीडीत् । कौड़न न. क्रीड-ल्युट । परीहासे, क्रीड़ावाच । कौड़ा ही क्रीड़-अ । परीहासे खेलने च। क्रोत पु० क्री-क | बादशपुत्रान्तर्गते "क्रीषीयात् यत्पत्यार्थं माता
For Private And Personal Use Only