SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३० । न+मतप् वत्व दीर्घश्च । ईशानकोणस्थ हस्तिन्याम् । बजनिका स्त्री० अञ्जना स्वार्थ के टाप कापि पूर्वाकारस्थ इत्त्वम् । (अाजनाइ) इति प्रसिद्ध अञ्जनाख्ये कीटभेदे । अञ्जनी स्त्री० अज्यते चन्दन कुमादिभिरसौ पन्ज-कर्मणि ल्युट डीप । कुमुभाद्यनलिमायाम् स्त्रियाम् । करणे ल्य टि कटुका एन, कालाञ्जनहन च । अञ्जलि पु० अन्ज-अलि । संयुनकरपुटे, कुड़वपरिमाणे च । अञ्जलिका स्त्री० अञ्जलिरिव कायति प्रकाशते अञ्जलि+कै-टाम् । बालमषिकायाम् । अञ्जलिकारिका स्त्री० अञ्जले: कारिका करणं क-धात्वर्थनिर्देश खुल् । अञ्जलिकरणे अञ्जलेरिव कारिका स्पर्शमाले ण पत्र पुटस्थ संपुटीकरणात् क-रख ल ईतकालज्जालु) इति ख्यातायाम् लज्जाशील लतायाम् सा हि स्तर्शमात्रात् सङ्कोचेन पलपुट संपुट कुर्वती अझलिमिव करोति । अञ्जलेः कारः करण नित्ययोगेन अस्त्यस्याः । क-भावे घब. ईत। ततः नित्ययोगे मत्वर्षीय: ठन् ठस्य कः टाप् । प्रतिमायां तस्या हि यत् निर्माणसमये अञ्जलिकरण तत् नित्ययोगेन तिष्ठति । अञ्जलि+ कतरि एव ल । विनयेनाञ्जलि कारके त्रि। अजस लि. अन्ज असच । सरले ।। अञ्जमा अव्य० अन्ज-भावे अच् अझं गतिं विलम्ब वा स्थति सो किम् । विलम्बाक्ष मे शैम्रो याथार्थ्यं च । अट गतौ भ्वादि० सक०पर० सेट् । अति प्राटीत् । [ रोपणस्थाने । अटनि (नी) वि० अटति मौर्वीम् अट-कानि वा ङीघ् । धनुरग्रे गुणा अटरुष पु० अटति भ्रमति अट-अच् त रोपति हिनस्ति रुघ-क अट निर्वा रुष्यते न युज्यते न रुष-क । (वासक ) इति ख्याते वृक्ष । अरवि(वी) स्त्री अटन्ति चरमे वयसि यत अट-अपि वा डीपि दीर्घता | वने । [गमने च । बटाट्या स्त्री अट यङ्-भावे अ स्त्रीत्वात् टाप । परिमणे था. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy