________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३६२४
क्रम गतौ वा वा९.पञ्चे दिवार पर सक० सेट् । कामति क्रम्यति - चमोत् शामिला क्रान्ता।
[आक्रमणे , पादे च । क्रम पु० क्रय-पन । नियतपूर्वापरभावपे विधाने, छा नुक्रमे, गली, क्रमि. पु. क्रम-रन् । समिपदार्थ । प्राविमिन्न पु० क्रमि इन्ति सम-क। विखा। क्रमिज क्रमेर्जायते जन-। चगुरुचन्दने । साक्षायां स्त्री० । क्रमु पु० क्रम-उ। गुवाके (सुपारी)। क्रक.पु० क्रम-इन तत: संज्ञायांकनु । मद्रसस्तके अन्नादारणि, गुवा, पट्टिकालोने च ।
।तलं बाई । क्रमेल पु० कामति क्रम-विच् एति छन् कर्म० । उष्ट्र स्वार्थ कन् । क्रय पु क्री-भावे काच । सूखदानेन द्रव्यपहण। . क्रयलेख्य न०६त. 'टहोलादिक क्रीत्वा तल्यमूल्याक्षरान्वितम् । ... पव कारयते यत्त क्रयलेख्य सदुच्यते" इत्य कलक्षणे क्रयस्वच
कपो ( काथला )। क्रयविक्रयिक पु० क्रयविक्रयाभ्यां जीवति ठन् । वणिराजने। क्रयिक पु. क्रयेण जीवति छन् । वणिग्जने। क्रय विक्रयाय क्रेतार: कोसीयुरितिबद्या प्रसारितम् क्री-यत् क्रय
सदर्थ इति नि० । क्रयनिमित्त इट्ट प्रसारिते द्रव्य । क्रव्य न• क्लव-रखत, रल ग्रोरेजत्वात् । बाममांसे ।। क्रव्याद पु० व्यक्ति बद-किम् । राक्षसे, ग्टनादौ च । क्रव्याद पु. क्रव्यमति अद-अण । राक्षसे, सिंहे, श्येने, शवमांसभ.
.लकेऽग्नौ "क्रबादोमतभन्नण इत्यनिनामभेदे लवणात् । क्रशिमन् पु० तशय भावः मनिच् । कशत्व । क्रान्त पु० क्रमक | अश्वे। अाक्रान्त' अतिक्रान्त व्याप्त संक्रान्त च लि. । ...
[अतीतद्रष्टरि । क्रान्तदर्शिन् लि. . क्रान्नमतीत पश्यति णिनि। पण्डिते . क्रान्ति स्त्री० क्रम-तिन् । अाक्रमण', गती, खगोलमध्यस्थसूर्य ग
न्यथै तिर्थगोलरेखायाञ्च "अयनादयन यावत् कदा तिर्यक तथा
For Private And Personal Use Only