SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६१ क्रकचरठी बी० का इस पृष्ठ क्याः । (कर) गाभेदे । क्रकण पु०कति कति भन्दायते कण-पः । (वा) पचिणि। कर . जिस बर्जु श्रीवनका वासीले ( कयार। काको पपिपि । क्रतु पु० - । सहित, हिते, पाने, वाकवरचिन् तथा प्रख भवती अतिः, सपनाते रोचाद्यन्नर्गते इनिमेटे, वैश्वदेशोदे, रहिये । क्रतुदोषद नामिन्द्रियाणां दोष इदति पिप | प्रामाणे दमयन्ते भायमानानां पातनाव यथा मखाः । प्राणायासमा दोषाः शाम्यन्तीन्द्रियगोचरा"रत्यूकोसोन्द्रिवदोमनायकत्वम् । क्रतुद्दिष् पु० दिविष-किम् ) पद, पालिकेच... क्रतुव सिन् पु०कत दक्षय वस्यति ध्वन-वि-विवि । पिये। तुभुज पु० क्रत य दत्तहविरादिक भुङको भुज-किम् । देवे । ऋतुराज पु० क्रढमा राजा टचसमा० । राजसूययः । क्रथ वधे या• पर० स० सेट चटा० ऋथति चक्रयात-पाकापीत् । क्रथथति-ते । कथ प्रतिहर्षे १० उमथ० सक० सेट् क्ररथयति-से अचिक्र थत्कथन न० ऋथ बधे ल्य ट् । मारणे बदने च राजन्योच्चांमकूटकथन पटुरिति प्रबोधचन्द्रोदयः । संज्ञायां कन उष्ट्र।. . ऋद रोदने वैकल्य वाक० लाहाने सक० मा.. पर वेद । .. क्रन्दति अक्रन्दीत् । [क्रदयति । क्रद वैकल्य मा. अात्म अप सेट घट दि.। क्रदते अक्रदिष्ट । कन्द निरन्तरपन्दकरणे चुरा० अक० उभ सेट् । प्रायेणापूर्वः . बाक्रन्दयनि ते याचक्रन्दत् न । क्रन्दन न. दि-भारे ल्युट् । शोकादिनानुपावने । . [क्रपयति । क्रप पायाम् मा० अक• आत्म० सेट् घटादि। क्रपते अक्रमिट For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy