________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३५८
'कौद्रवीण नि कोद्रवाणा भवन बोत्रम् ख । (कोदो) धान्य द.
भवमयोग्य हो।।.. कौन्ती स्त्री० कुन्निषु देशेषु भवा अग्ण डीम् । भागन्धिन्योषधौ । कौप लि. कूपे भवः अण, 1 से खातोऽसविस्तारो मम्भीरो मण्ड
लाक तिः बरोऽवतः सकूपः स्यात्तदम्भः कोषमुच्यते' इत्य को कूपोदके, स्त्रियां डीप् “म विरसा कौपीरपः . पास्यतीति
पाहि २५० । । कोपीन म० कूपे पतनमहति कार्याईं नि० पाये, तहति वि० ।
गोप्यत्वात् पुरुलिङ्गमपि कौपीनम् सदाच्छादकत्वात् । मेखला
निचरे वस्त्रखण्डे च "कौपीनवन्तः खल माग्यान्न" इति पुराणम् कौमार० कुमारस्य भावः अत्र । जात: कु. पृथिवों प्रभ्यां मा.
...रयेत् स कुमारक" इत्य कलक्षणायाँ "कौमारं पञ्चमाब्दान"मिन्य - ...: मावस्थायां "कौमारं यौपर्न जरे”ति गीता । कौमारी स्त्री० कुमारस्य कार्तिकेयपेयम् अण। कात्तिवेयशक्ती,
तकुमारीशिफायाञ्च । अपूर्व पतिः कुमारी" सुपपन्नति कौमार.. पूर्ववचने प्रत्यम् । भार्थायाम् ।। कौमुद पु० “कौ मोदन्न जना यस्मिन् कौमुदतेन कीर्तित इत्य क्त
चिङ्ग कात्तिकमासे कोमुदौ.स्त्री० कुसुदानां हर्ष हेरियम् अ । ज्योत्स्नायां तत्सम्म
हि कुसुदप्रकाश: कविकस्मित! 'को मोदन्ते जना यथावानाभावः . परस्परम् । हृष्टास्तुष्टाः सुखापवास्तेन सा कौमुदी मता - ... त्यतन क्षणायां कार्तिकपोसमास्याम् । आश्विनपौर्णमास्यामि ।
कौमोदको स्त्री० को दृथिव्याः पालकत्वात् मोदकः कुमोदको विष्णु : .. तस्येवम् अगा । विष्णु गदायाम् । कोरव पु० कुरोरयम् कच्छादित्वादण् । कुरुनपसन्नता एतराष्ट्रात्म___ जेषु पाण्डवेषु च उपयोरपि पुरवंशनासत्वात् । कोरव्य पु० कुर-एय । कुरुवंशज चालिये । बहुधु लुा । कुरवः । कोल लि० कुले सत्कले भवः अगा । मत्कुलीने । तन्त्रोक्त कुलाचाररते च ।
For Private And Personal Use Only