________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३५८J
कोलटिनय पु० स्त्री० भिक्षुक्याः सतया अपत्यम् उक: हनादेशश्च ।
मत्या भिक्षुक्याः पुत्र । स्त्रियां की। कोलटेय पु०सी० कुलटायाः सत्याः अमच्या वा अपत्यम् । .टक ।
सत्याः अमला कुखटायाः अन । वियां जीम् । कोलटेर पु०स्त्री० कुबटाया असत्या अमत्वम् बग। बन्धक्याः
पुत्र । कौलिक लि. कुलादामतः ठक । कुलपरम्परागते । 'कुनाचरित:
ठक | कुलाचारे। कौवं कुलधर्म प्रवत यति ठक । कुलधर्म
प्रवर्त्त के तन्त्रोत शिवे, भग्वादौ च । कौलीन न० को दृथिव्यां लीन यचात् अलुक् : समा० । गुह्ये,
परीवादे, दुष्टकार्थे च । कुशीनस्य मा कर्म बा | खालीन कर्मणि
प्राणिमि ते च । कोलेय त्रि० कुले+भव: ठक् । मत्कुलोत्पर्य । कौलेयक पु० कुखे भवः श्वा ढकज । कुशागते कक्करे । कौवेरो स्त्री० कुवेरस्येवम् पाए मामेदे, उपरदिपिका कौशल न० कुशलस्य भावः बाणः । क्रियावां पुल। कौशलिका स्त्री० कुशलस पृच्छा ठक । कुशलपत्र। कुशलाय
स्वमङ्गलाय नीयते उन । उपायने उपढौकने । कौशलेय पू० कौशल्यावाः अपत्यम् डा यलोपः। रामचन्द्र । कौशल्या स्त्री अशोव भात दिलात् ण । राममातरि । कौशाम्बी सी० कुशाम्ब निवृत्ता नगरी बम्। वामपंचने । कोशिक पु० - विकास गोलाकत्या प्रमाण विभामित अनौ।
कोशे भवः ठक । नकुले, व्यालयाहे, घरकइन्द्रचुण लो
च । कोशेऽधित: ठकः । कोषाध्यच। ..... . कौशिकफल पु० कौशिकेन विश्वामित्रच सृष्ट फलं यस्य । नारिकेले । कौशिकाराति पु.० ६त.। चकात्रो काले लस पेचका त्व
लोकप्रसिद्धम् । कोशिकी श्री. शरीरकोशाबत्तखा; पार्वत्याः निहताम्बिका । कौश
For Private And Personal Use Only