SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३५७ ] कोगोषी) स्त्री कुशा (जात्र) अच् गौरा । माटुकायाम् धान्या द्यपभागे च (शुङ्गा) । कोष पु० कोशवत् । : कोषचञ्चु १० कोषाकारा चक्षुर्यस। मारमपक्षिणि । कोष स्त्री कोषय धनाजयस वृद्धिः । धनौ कोषसाण्डस्या वृधिखिन् । रोगभेदे पुरु कोषगायिका स्त्री कोषे शेते शी-एबुल । करकायाम् । कोषिन् पु० कोष+नि । वाचवृक्ष । कोष्ठ पु० कुष-थन् । ग्टहमध्ये, उदरमध्ये, धान्यादिस्थापने कुम्पूले व ( कुटी) अात्मीये त्रि कोष्ण न० ईदुष्णम् कोः कादेशः । ईषदुष्णपणे । तद्दति लि.. कोसल पु० कौ पृथिव्यां मलति उत्कर्ष' गछति च ४० गुणः । सरयूनीरनिविष्टे देशे। अयोध्यायां स्त्री०। [च । कोहल पु० को हलति सई ते अच् प० गुणः । वाद्य दे मद्य हे कोकुटिक पु.. कुक्कुटौं मायां, पादपननदेशच प त्यति ठक । दाम्भिके, कीटादिवधभीत्या पाद पस्थानद्रष्टरि संन्यासिनि च । कोश्यक कुक्षौ सतत बडः ढकः । सतकुक्षिय सङ्ग। कौट पु. कूटे अद्रियङ्ग भवः अञ्ज । कुटो (कुरची) कुच्चा प्राय भवः । स्वतन्त्र लि० । कोटज. पु० कूटमेव कौटं. तात्र आत: । कुन वृक्ष कौटतक्षा पु० कर्म । स्वाधीनको पजीविनि । जीविविव्याधे । कोटिक लि. कूटन मगबन्धनयन्त्रण चरति ठक । मांसविक्रय कोडविक. लि. कुड़वः सम्भवति (खसिन् समावेशयति) तस् वापः वपनयोग्य क्षेत्रम् वा ठकः । कुड्यधान्यस्थापनयोग्यः पाले, सहयनयोग्य क्षेत्र च ॥ कोणप पु० कुणपः शव भच्यत्व न विद्यतेऽय अण । राचसे । कौतुक न० कुतक+प्रज्ञादित्वात् खार्थे अण् । अपूर्वदर्शनौत्सको। कोतूहल. म. कुलस+प्रज्ञादित्वात् सार्थेऽण | कौतुके । .. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy