SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३५६ ] कोला स्त्री० कुल-का टाप् । पिप्पल्याम्, चव्यभषजे, कोलि वृच े, देशभदे च । कोलाविध्व' सिंन् त्रि० कोल विध्वंसितुं वस्तु शोलनस्य विशन्देन धातोरन्यार्थषंरत्वम् । पर्वतवासिनिम्न भ दें, "एवं पालयतस्तस्य वच्छशः पर्वतवासिनः । कोलाविध्व तिनः प्राप्ता इति देवीभागवतम् । कोलाविध्व' सिनस्तथेति देवीमाहात्मयम् । कोलाशब्दः कोलाहलवाचकस्तथा च कोलाहलेमेव राज्यविध्वंसं कुर्व्वम्मि ये । तेषु । [व्यक्त शब्द | कोलाहल पु० कुल - वञ् तमाहलति अच् । बहुविधे दूरगामिन्यकोलि पु० स्वी० कुल-इन् | बदयम् स्त्रीत्वपक्ष े वा ङीप् । कोबिद पु०कुङ् शब्द े -विच् कोर्वेदस्तं वेत्ति विद-क । पण्डिते विदुषि । कोविदार पृ० कु भूमिवियाति त्रि+टू- अण् । रक्तकाञ्चनारे ( रक्तकाञ्चन) | ८ को (घ) ० कुश (ष) घञ् । पानपात्र े, कुद्मले, खङ्गपिधाने, (खाप) कता तथोः खख रूप्ययोः, अर्थसञ्चये, पेश्याम् अण्डकोषे, शब्दादित ग्रहे, योमो, शिम्बायांम्, गुप्तगेहे, हिरण्यादिस्थापन - गृहे मञ्जुषायाम् आच्छादके, पनसादि फलस्यान्तः स्थावय वभेदे च ( कोया ) | कोशफल न० कोशेफलमस्य । कक्कोले, वपुष्याम् (शशा) स्त्री०टाप् । कोशल पु० स्त्री० कुश - कलच् नि० गुणः | अयोध्यापुरे वा टाप् । कोशलात्मजा स्वी० कोशलान राजा तद्राजस्य लुक (६० | रामचन्द्रस्य मातरि । कोश (ष) लिक न० कोशं (ष) धनसञ्चयं लाति ला- ततः भावे ठन् । उत्कोचे (घुष ! कोशाङ्ग पु० न० कोशांकारमङ्गमस्य । बंडमूले वृचभेदे । कोशा (घ) की स्वी० कोश (घ) मतति एव ल गौरा० ङीष् । (किङ्गा) पटोल्यां तत्फलेऽपि हरीतक्यादिखात् स्त्रीत्वम् । कोशिला स्त्री० कोश + अस्त्यर्थं पिकादित्वादु इलच् । मुङ्गपर्ण्यान् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy