________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३५५ J
कोपना स्वी० कुप - युवा टाप् । प्रवत्या कोपवत्यां स्त्रियाम् । कोप
शोले बि० ।
[कोपपालिनि कि० ।
जणपादावते. ! कावश्य
कोपिन् पु० प्रवश्यं कुप्यति णिनि । कोमल न० कु–कलच् मुट् नि० गुणः | जले | हृदौ, अकठिने, म नोहरे च त्रि० । चीरिकायां स्वी० । टाप् । कोमल वल्कली खो० कोमल वल्कल कोयष्टि पु० क जल यष्टिरिवास्य पृ०
यस्याः । लवल्याम् ।
कात ग्रोथम् । जलकु
पक्षिणि । संज्ञायां कन् । (टिटिर ) टिट्टिभपचिणि । कोरक ५० २० । कुते कुर - वृन् | कलिकायाम्, म्हणाले कक्कोले च " विकारकोरकाणीति” मात्रः । कामरे ४ लिङ्गोक्तिः प्रायिकाभिप्रायेण ।
कोरङ्गी स्त्रो० कुरु- बङ्गच् ङीष् ॥ लतायाम् । मिप्पल्या च कोरदूष पु० कोर ं दूषयति दुष– णिच् ऋण (कोदो) धान्यभ ेदे | कोल ५० कुल–संख्यागे अच् । क्रोडे-शनियडे, प्रकरे, उडुमे
( डोङ्गा ), भुजान्तरे, भेलके, चिल्लायाम् ( चित्तर ), बस्तुभ दे, टङ्कद्दमाने, जातिभ ेदे च ॥ चव्ये, मरिचे, तोलकमाने, वद
रफले च न |
कोलक पु० कुल - खुल् । अङ्कोटच े (कांकला ) च । गन्धद्रव्यम दें, मरिचे, कक्कोले च न० .
कोलकन्द पु० कोलमिव कन्दोऽस्य । महाकन्दभ ेदे ।
कोलदल न० कोल वदरीफलमिव दलमस्य । नखोनामगन्धद्रव्य | कोल पुच्छ पु० कोलस्य म्यूंकरस्येव पुच्छोऽस्य । कङ्कपचिणि । कोलमूल न० कोलम्स वदर्य्या मूलम् । पिप्पलीमूलेः ।
कोलम्बक पु० कुल-छाम्बच् संज्ञायां कन् । तन्त्रोभिने अलाबू प्रम्हfreमुदायें वीणायाः काये ।
कोलल्लो स्त्री० कोलद्रव वल्ली तत्तुल्यरोमवत्त्वात् । गजपिप्पल्याम् | कोलशिम्वि स्त्री० कोलपादाकारा शिम्बिरखाः । "बालकुशीत ख्यातायां यूकरपादिकायां लतायाम्
For Private And Personal Use Only