________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४३
कोट पु०. कुट-धम् । कौटिल्य , दुर्गे च (गड़) । कोटर पु० २० कोट कौटिल्य राति रा-क | वृक्षस्थ गरे । कोटवी स्त्री० कोट' वाति वा-क गौरा० डीम् । नग्निकायां स्त्रियां
दुर्गायाश्च । कोटि स्त्री० कुट-इश् । धनुषोऽयभागे वस्तुमावस्यायमागे, टक्कायाम्
(पिडिङ्गशाक) संशयस्यालम्बने, वादे निर्स या लते पूर्व पक्ष,
शतलक्षमितसंख्यायां, तत्संख्येये च । वा डीप कोठीत्यष्यन्न । कोटिक पु० कोच्या बहुधा कावति प्रकाशते के-क । इन्द्र गोपकोटे । कोटिर पु० कोटिं राति रा-क। इन्द्र, नकुले, इन्द्रगोपकीटे च । कोटिवर्षा स्त्री० कोटिभिरपति मधु कृष-अण् । (पिडिङ्ग )
शाकम दे। कोटि(टी)श पु० कोया अयण श्यति शो-क | लोटभेदनेऽस्त्रे । कोटौर पु० कोटिमीरयति ईर-अण । किरीटे, जटायाञ्च । कोर्ट पु• कुट्ट-व मि० गुणः । दुर्गे (गड़) राजधानीभेदे च । कोहवी स्त्री० कोट्ट वाति वा-क गौरा. डीघ् । लग्नायां स्त्रि. याम् मुक्त के प्याच्च। कोहार पु० कुट्ट-आरक् प० । कूपे पुष्करिण्या पाटके च । कोठ पु० कुठि-अच नि० बलोपः। मण्डलाकारे कुष्ठरोगे । कोण पु० कुण-करणे घञ् कर्तरि अच् वा । येन धनुराकृतिना
काठन, वीणादयो वाद्यन्त तस्मिन् वादनसाधने का, ग्टहादीना
मेकदेशे, अत्री, अस्त्रााणमग्रभागे, लगुड़, मङ्गलग्रहे च । कोणकुण पु. कोणे मनकै कदेशे कुणनि चलति कुण-क । मत्कुण (उकुण )।
[देशभ दे च । कोदण्ड न० कु-शब्द विच् कोर्दण्डोऽस्य । धनुषि, भ्रलतायां, कोद्रव पु० कु-विच् को द्रवति दु-अच् कर्म० (कोदो) धान्यभेदे । कोप पु० कुप-भावे घ। क्रोधे कामाप्राप्तिजे चित्तष्ठत्तिभ दे। कोपनक पु० कुप-युच् कोपन: स एव कायति के-क। चोरनाम
कगन्धद्रव्य।
For Private And Personal Use Only