________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्फटिकस्तस्येवं शुभः अण, कलीमा समूहः अण-कैल सेनासते
ऽत्र पास धज् वा । शिवकुवेरयो स्थाने । कैलासपति पु० तः । विवे। . . [ (जेले) धीवरजाना। के वर्त पु० के जले वर्तते कृत-अच् अनुक स० ततः खार्थ अण । के वर्त्त मुस्तक पु० कर्मः | जलखितमुस्तके (कर)। केवल्य न० केवलख शुइस्य उपाधिरहितस्य भावः । भोछ । कैशिक न० केशामा समूहः टक । केगसमथे। नाटकप्रमिछत्ति
मेदे स्त्री. डीपं सा. ६५०। के शोर म० किशोरख मावः अञ् । “पोगण्ड दशमाधि, कैशोर___ माप श्वदशात्" इत्य नायां किशोरावस्थायाम् । के श्य न० केशानां समूहः ष्यञ् । केशसमूहे । कोक पु० कोकते कुक-बादामे अन् । चक्रवाके, हो, ज्येष्याम् __खर्जु रोयक्ष, दईरे, विष्णौ च । . . कोकनद पु० कोकान् चक्रबाकान् नदति नादयति अन्तभूतव नद
। अन् । रक्तकुमुदे, रतपय च कोकनदच्छवि पु. कोकनदोष छविदीप्तिर्यस्य । रनवर्षे तहति कोक बन्ध, पु० कोकयोचक्रवाकयोर्मलनकारित्वात् बन्धु रिख । सूर्ये । कोकिल पु. कुक बादाने इलच् । खनामख्याते विहगभेदे जाता ___स्त्रियां टाम् । [वृक्षभेदे, करवीरभेदें, इज गन्धाया । कोकिलाक्ष पु० कोकिलखाक्षीव रकामधिं पुष्पं यख । (तालमाखना) कोकिलाबास पु० ६२० । अामवृक्ष । कोकिले तु पु० कोकिल इव कृष्ण इच: । (काजला) भेटे । . कोण पु० कोमिति कणन्त्य न । “अथाभ्यङ्ग समारभ्य कोठिदेश्य
मध्यगे समुद्रप्रान्तदेयो हि कोणः परिकोति' इत्यत देशभेदे । कोच पु० कुच-बच । देशभ दे, तद्देशस्थे "तीवरस्यैव स पुनः मांस
च्छेदसमुद्भवः। कोचजातिरिति खात" को जातिभेदे च | कोजागर पु० कोजागत्तोंति पदत्यस्मिन् ४० । आश्विनपोर्समास्याम् ।
निशीथे वरदा लक्ष्मी कोजागती तिवादिनी” इति ।
For Private And Personal Use Only