________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३५२]
केशिनिसूदन पु० केभिन मिसूदयति निति निद-णिच
ल्युट । कृष्ण केशिहादयोऽध्यत्र । - केश्य न० केशव हितं केश+यत् । ष्णागुरुणि । भङ्गराज पु० । कसर २०.के जले परति स-अच् । हिजो, नागकेशरपुष्ये कामीले,
वर्षे च । नागकेशराज, तुरङ्गकन्धस्थे ये सिंहलवस्थज
टायां वागले, वालाचे पु• । किझल्के पु० न०। के शब्द मा पर० बक० अनिट् । कायति अकासीत् । । के कयी स्त्री• केकयाना देशानां राजा तसामन्यम् अणि डीम् । .. दशरथपत्त्यां भरतमातरि।
देशहो। के केय पु० केकय+राजनि अञ् नि अत एव वृद्धिः । केकयकैकेयी स्त्री० ककेयस्थापत्य स्त्री अण् । भरतमातरि दशरथपत्न्याम् । कैटभ पु० कीटक्त भाति भा-क स्वार्थ अप । दैत्यभेदे । केटभजित् पु० कैटम जितवान् जि-भूते किप तुक् च । विष्णौ ।
कैटभार्यादयोऽयत्र । कटय पु० किट लामे पा केटं राति रा-अतितिक्तत्वात् क स्वार्थ . ध्यञ् । निम्ब, निम्ब, कटफले, पूतिकरञ्ज मदनक्षे च कतव न० कितवस्य कर्म अण् । कपटतायाम् खार्थ अण् । द्यूते, वैदूर्यमणौ, धन र पुष्पादौ च ।
क्षेत्रसमूहे न० । कदार पु. केदारस्य त्रस्यायम् अण् । केदारजन्य शानिधान्ये । केदाररिक न. वेदार+समूहाथै बुज् ठजपा । क्षेत्रसमूहे । करव न० के जले रौति रु-अच् अलुक म० केरवो हंसस्तस्य प्रियम्
अण् । कुमुदे, शुक्लोत्पले, शत्रौ च । कैरविणो स्त्री० केरव+हाणि । कुमुदसमुदाये नाकलनायाञ्च । केवी सी० करवाय हिता अण् । चन्द्रिकायाम् । कैरात पु० किरात रख शूरः इवार्थे चण। बलवत्पुरुणे, किरातदेशे
(पर्यन्तदेशे) भवः अण । भूनिवे शम्बर चन्दने च न० 1 . कराल न० केरलदेथे भवम् अण । पिडङ्ग । कैलास पु० के जले लामो लमन दीप्तिरस अनुक् २०, केलसः
For Private And Personal Use Only