________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३५१ ]
केशपैायो स्त्री० केश+पाथ- गौरा० ङीषु शिखाबाद : चेपमध्यस्थ
चूड़ायाम् |
केश मथनी स्त्री को बहा मध्यतेऽसौ मच ल्यं ट् ङीप् । प्रमोटले | केशमार्जक न० केशान् मार्ष्टि म्हज - खुल् | ( काकुर चिरुण) ख्याते केशप्रसाधिकायां माइविकायाम्
केशर पु० के जले शीर्यते श्रम् 1ष स्वास्या जढायामु श्वस्वस्य येषु. उबाट कुलटच े, 'नीकेशरवृक्षे े मुरानामगभ्वद्रव्य च । हिज्र से न० किझबजे पु०न० केशरञ्जन पु० केशान् रञ्जयति रञ्ज-बित्रस्य । बङ्गराजचे
•
9
ु
Acharya Shri Kailassagarsuri Gyanmandir
(भीमराज) ।
वाटच
T.
केशराज पुं० केशा राजन्न ऽनेन घञ् भङ्गराज (भीमराज) 1 केश (स) रिन् पु० केश ( स ) रा : सन्न्यस्य इमि । सिंहे, अत्रे, नागकेशरदृच े, वीजपूरकवच हनुमत्पितरि वानरभेदे च । केशरूपा स्त्री० केशस्येत्र रूपमस्याः । चन्दामवृक्ष (परमात्रा) । केशव पु० केशी ब्रह्मस्त्री सर्वेश्वरावपि अनुकम्पतया जाति -3) केश केशिन बाद्य वाति हिमस्त वाकवाः । . विष्णौ I “यस्मात् त्वयैष दुष्टात्मा हतः केशी जनाईन ! तस्मात् केशवमाम्ना त्व ं लोके ख्यातो भविष्यसीत्युक्त ेः । "अंशवो ये प्रकाशन्त मम ते केशसंज्ञिताः सर्वज्ञाः केशव तस्मात् मां प्राजद्दिजसत्तमा इत्युक्त सूर्याद्यवति परेश्वरे च । क्षेत्र+प्राशस्त्य ेव । प्रशस्तकेशवति लि० । केशवर्द्धिनी स्त्री केशान् वर्ष यति धणिच्-थायाम् ।. केशवेश पु० केयख वेशः । कारोबवने । [ बतायाम् । केशारुहा स्त्री० केशा बारोहन्त्यनया रुह घञर्थे क । सहदेवीकेशिक वि० प्रशस्तः केोऽस्त्यस्य उन् । प्रशस्तकेशयुक्त जने ।
केशिका स्त्री० केशिन द्रव कायति प्रकाशते कैक । शतावरीवृक्ष । केशिन् वि० प्रशस्ताः केशाः सन्त्यस्य केश+ इनि प्रशस्त केशवति । विष्णौ, दैत्यभेदे, सिंहे च पु०
For Private And Personal Use Only