SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३४८] क मीजी कर्मपलवसाम् कर्वचाच । कष्णवीज पु० कृष्ण गोलामा । राधियो । . कालिन न० । कृष्णवन्त बोकबलमाया पाउसाचे भाषपर्वाञ्च । कंचायां कन कापि छत इत्वम् । गाभार्याम् । कष्ण श(सा)र पु. कष्णवासी पारा (सार) शयबर वर्णो वर्णनेति लहारमगे। का शालि पु० वर्म० (कालधान) पान्बभेदे । कष्णशिम्बिका स्त्री० कर्म० । काकाण्डयाम् । कृष्ण शयु पु० कर्मः । कष्णशोमाञ्जने (कालसजना) । कष्णशृङ्ग ए० क षणं हङ्गमय । महिषे। . कपासर्षप पु० कर्म० । (रासी ) राजमर्ष थे । कव्याबार पु० . कशाः सारोऽस्य | शिंगपा (शिरा) कष्णस्कन्ध पु० कृष्णः स्कन्धोऽस्य । तमालछ। : कष्णागुरू न कर्म.। कालागुरुणि, "कवणं गुणाधिक तमु लोह वत् वारि माती" स्य कलक्षणे धूपका । कृष्णाजिन म० कर्म | कृष्णसारमगचर्मणि । बायस म० कर्म० टच समा० । कृष्णलाहे अयस्कान्त । कम्बार्चिम् पु० कष्णः कष्णता अर्चियो यस्य । कष्णता कार कशिखे पड़ी। कमार्जक पु० कर्म । वियों (कायतुलसी) वनवर्वरे । कृष्णावास पु० कृष्णस्यावासोखिन् । अश्वस्थ । कष्णिका स्त्री० कृष्ण व संज्ञायां कन् । ( राइ) राजसपे । कणेतु पु० कर्म । (काजला) इक्षुभेदे ।। काय बी० कष-अहर्थि क्यम् । कर्षणाहायाम् भ मो। क विच्छे बदा भर. सब मेट् । किरति अकारीत् । कीर्ण। व हिंसने क्रमादि उH० सेट् । कपाति अकारीत् । क, विज्ञाने चुरा० आत्म० सक० भेट । कारयते बचीकरत | कत संगन्दे चु० उम० सक सेट । कीर्तयति-ते बचकीत-त। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy