________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३४८ ]
स्कृत लि० कृ- । रचिते नियते, "कृप्त ेन सोपानपथेनेति रजुः ॥ केकय पु० देशभ ेदे, तद्राजसु यो बषु लुक । तई शराजम दे च ब० ब० । तद्योगात् जन्यजनकभावोपचारात् केकयी स्त्री. भर
4
तमापरि ।
[ ताचियुक्त पुरुष (टेरा) ।
केकर पु० के मूर्भि कर्त्तुं शीलम - अलुक स० । निम्नोदकेका स्त्री० के मूर्ति कायते कर्मणि ड लुक्स० । मसूरवाण्याम् । के कावल पु० केका + कास्त्वर्थे बलच् । मयूरे 1
केकिन् पु० केका+अवर्थे इनि । मरे ।
केचिदित्यभ्यत्व |
केचन अव्य० किम: +पुंसि असिरूपं ततश्चन । केचिदित्यर्थ एव [केतत्-त । किस मन्त्र बद० चुरा० उभ० क ० सेट् । केतयति - ते चि केतक पु० कित-निवासे खुल 1 "केतः स्त्रविका पुष्पोजल क क्रकचच्छद” द्रत्य तलक्षण े दृत े । तत्पुष्पे न० | गौरादि को 1 केतकीत्यभ्यत्र ।
<
केतन २० कित - भावाधिकरण कर्मकरणेषु यथायथः स्युट् । गृहे, निगम, केतौ, ध्वजे, चिह्न, कत्ये च ।
केतु पु० चाय - तुक्यादेशः । रोगे, द्युतौ, पताकायाम्, चिह्न, रिपौ च | राहोः शरीरात्मके उपग्रहे । तेषामुत्पातस्ता कोशि सिद्धा ब० । व० |
केतुमाल न० "प्रतीच
होप नवान्तर्गते लहरे 1.
केदार पु० के पिरति दारोऽख । पर्वत, तसे शिवचित्र है भूमिप्रभेदे, बालवाचे,
1
केनिपात पु० के जले निपातोऽस अनुस० । चरिले मौकातिर्नियामके (हाल ) इति प्रसिद्ध कार्य । वा कपि वत्वार्थे केन्दु पु० कुत्सित इन्दु को कादेशः । तिन्दुक थे | संज्ञायां कन् (गाव) गालऋटथ े ।
For Private And Personal Use Only