________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३४७]
कष्ण पायन पु० वीपे भयः फन कर्म । बेदखाई नस परा
शरात् यहनाहीपे एव अन्नति पुराणम् । कृष्णधूस्तू(चत्तूर पु० कर्म (बनबधुतरा) वृक्षों दे । कष्णपर्णी स्त्रो० करणं पर्यनस्याः । (काखतसमी) कृष्णलखाम् । कष्णपक्ष पु० कर्म । प्रतिपाद्यमावस्या न्नाह पञ्चदशम तिथि
- चन्द्रबृद्धिकरः एकः कृष्णचन्द्रयात्मव" इत्यु के मामाईकाले । कष्णपाक पु. पच्यते इति पाक: फवं कष्णः कृष्णवर्ण: पाकोऽस्य ।
करमहे । कष्णपाक फस पु० कष्णपाकं फलमस्य | करमः । कपमफल पु० कृष्ण पाबावस्थायाम् फलमस्य । करमई, सोमराज्यां स्रो० टाप् ।
. . [कटुकायाम् । कष्ण भेद पु० कष्णोवन मेदग्छदः समडोस। बाकीप । कष्णमुह पु. कर्म | (कालमुग) मुझे दे । कृष्णरु खी• कृष्णः सन् रोहति रह-क । जनुकालतायाम् । कष्ण लवण न० कर्म० । सौवनवणे । (कालाखोष) । कष्णलक पु० कृष्णं वर्ष लाति ग्टहाति ला-क संज्ञायां कन् ।
- गुजाफले तस्साई क ष्णत्वात्तथात्वम् ‘पञ्चक ष्णलकोमाघ इति मतः कष्णला स्त्री० कष्ण वर्णमाईफले खाति ला-क टाप् । गुमायाम् । कृष्ण लौह न० कर्म० । अयखान्ते । कष्णलोहित पु० कष्णः सन् लोहितः वर्णो वो नेवि समा० । रत:
___ कृष्णमित्रितवर्ष । तइति वि० । कषणवक्त पु० कष्णं वक्रामस्य । वानरे । कवणवर्ण पु० कृष्णो वर्णोख । राहो पहे। क ष्णः बरती वर्ष
म्यूटे। ब० । कणवर्णवति वि०). कशवम न् पु० कष्ण वर्म धूमप्रभारकपविल्यम्सनाय । पत्रौ,
राहो पहे, चित्रकवृच च | कृष्णमपवित्र बर्माचरण यस ।
दुष्टकर्मकारके त्रि। कष्णावनिका खीर कर्मः । नवकालतायाम् ।
For Private And Personal Use Only