________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३४६ विष पाकर्षक विलेखने च वापर० पक- अनिट् । कर्षति बक्रा
खोत-अकार्गत-बापत् । षक पु. कष-कन् । कोले, वृषे । कर्षके लि. .. ऋष(श)(सार पु० तिलता बसम्पाकः १(च) (घ) सर, परिकीर्तित
वन तिलमिश्रिते पके ता लाद्यने । शषि स्त्री० बषर। बश्यत्ति हे भूमिकर्षणरूपे शस्योत्पादन
यापारे । कर्मणि रक् । भूभौ। वषिहत्या जीविनि । कषिजीविन् लि. कष्या जीवति जीव-णिनि । खयमस्खवं वा कतया क.पोबल वि० कपिरखास्ति बल दीर्घच । कके। कष्टपच्च निकट शो खयमेव पच्चं ते पच-क्यम् । धान्यादौ । कष्ण पु० कप-नक । भगवतोऽवतारभेदे वासदेवे देवकीनन्दने ।
"ऋ षिवाचकः शब्दः पच नि तिवाचकः । तयोरक्य पर अह्मा कृष्ण रत्यभिधीयते इन्य न परवमणि, वेदव्यासे, अर्जु मध्यमपाबहने छ । . कृष्णपर्णत्वात् काके, कोकिले, करमई के (परमया) , मोरे, ब च तवति वि. । कालागुरुणि छशुभकर्मणि चम०। द्रौपद्या, नीलीवृक्ष', कणायां, द्राक्षायां, भीलपुनर्नवायाम्, कृष्णजीरके, गाम्भाऱ्या कटुकायाम्, राजमर्ष, पर्पा, काकोल्या, सोमराज्याश्च कृष्णवर्णत्वात् स्त्री० टाप । भोलासने, लौहे, मरिचेच पु० ।
पुष्पप्रधाने वृक्ष। 'कृष्णकलि पु० कृष्ण रेव चूड़ाल: कलि: कलिकाऽस्य । स्वनामख्यात कष्णकाय पु० कृष्ण: कायो यस्य । महिले । कृष्णवर्णत सुयुत वि. कषणगन्ध पु० कृष्ण उयो गन्धोऽस्य । शोभायनश्च । कागर्भ पु० कृष्णवर्णोगोऽथ । कटफले । कणचूड़ा बी० काय चूड़ा खचूड़ाऽस्य । खनामख्याते पुष्पष्ट क्षे। कृष्णचूर्ण १० कृष्णख पम् । जौहमले (लोहार यु) । कृष्णजटा सो कृष्णा जटा वयाः । जटामांथाम् । कणजीरक पु० कर्म । कष्णवर्ष जीरके (कावजीरे)।
For Private And Personal Use Only