________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४५
कृपाण पु.क.पा नुदति बुद-हुसङ्ने । कीम् । क पापोत्ययावत
कुरिकायाम, कर्ताश्च । कृपालु त्रि० क पा लाति ला-डु। कमायुके ।। कपो स्त्री० द्रोणाचार्य व पल्याम् परहसो इहितरि । क पौट न० क.प-कीटन् । उद्ररे, तोये च। क पौरजोनि पु. कमीटख नलस्य योनिः । बनो, “योरग्निए. ग्राप इति श्रुतेरस्य जलयोनित्वम् । कमि पु. क्रम-इन् सम्प्रसारणाच्च । कोटात् कालो बजा
ताया-लाक्षायां, उदरजातकीटयुक्तरोगे च । क मिकण्टक पु० कमिरिख कण्टकोऽस्य । विडो उडम्बरे चिलाया। कमिकोषोत्थ न० क मेः कोषात उत्तिष्ठते उत्पद्यते उद्-स्थाक ।
कौघे ये (रेशमिनरले) । क्रमिन्न पु. कमि इन्ति हम-क | विडङ्ग, पलाण्डौ, कोलकन्द, ... भज्ञात के च हरिद्रावाम् स्त्री० टाम् । धूपपत्रायां स्वीडो । कमिज न० कमिभिर्जन्यते जन-कर्मणि ड । अरुचि चन्दने ।
कमितोजाते त्रि.। लाक्षायां स्त्री० टाप् । कमिफल पु० क मयः फलेऽस्य । उदुम्बरे । क मिशैल पु० क मीणां शैल इव । वल्मीके । क मौलक पु० क मीन ईरयति बमयति ईर-एबुल रस्य ल । वनमुह्न ।
. [ अकीत् । कृश तनूकरणे दिवा० पर० सक• सेट । कश्यति अक गत्-- कश लि. कश-क नि० । अल्पेहाच कृशाङ्गो स्त्री० कशमङ्गमस्याः । प्रियङ्ग इच। कसदेचे विक। कृशानु पु० कश-श्रानुक । वही चिलकवणेच कथानुरेतस् प० कशानो बगौ रेतोवस्य । शिवे । देव्याः सोढ म
शक्यस्य शिवषीर्यस्याम्ना प्रक्षेपः अतोऽग्निमः कार्तिकेयो मातः
इति पुराणकथा अनुसन्धातम्या । [अक्क्षत-अकष्ट । कृष अाकर्षणे विखने च बदा० श्रात्मक पक० अनिट । कृपते ।
For Private And Personal Use Only