SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३४४ ] कृति स्वी० कृत-तिन् । चषि, भूपत्र च । कृत्तिका खी० कृत- क्तिन् संज्ञायां कन् । व्यश्विन्यवधिके तृतीये भदते । [ तो जातः । चन्द्र । छत्तिकासुत पु० क शिकायाः सुतः स्वन्द, कसिकानचत्वयुक्तकाले निवासस् पु० कश्चिर्म वासी यस्थ, कत्ति वस्त वस - असुन् वा । शिवे । [केलिमायेषु प्रत्यये पु० । कर्त्तव्ये लि० । कृत्य गत- क्यप् । कार्ये, व्याकरणोक्त्रेषु ण्यत्यप्तव्यानीयर्यत्कृत्यविधु वि० कृत्य कर्त्तव्य ं वेति विटु - किप् । कार्य से विधि', त्यविदित्वादेति रघुः । [. देवभेदे च । कृत्या स्त्री० क - क्यप् टाप् । क्रियायाम् - श्रभिचार क्रियाजन्य, कृत्रिम न० क - कि बेर्म च । विड्लत्रण े, काचलबण े, तुरकनामगन्द्र े, रसाञ्जने च । सिके द्वादशविधपुत्रान्तर्गते पुत्त्रभेदे च पु० । क्रियया निष्पक्षमाले ति० । कृत्स्न न० कृत-कन । सकले, जले, क चौ च । शेषे वि० । कृन्तन न० क त ल्युट् । नि० मुमुच । छेदने, कृन्तन नखकेशानां छेदनञ्च वनस्पतेः” इति स्मृतिः । कृप कल्पने भ्वा० खाम० लुङि लुटि हटि लङि च उभ० वृतादि `rno वेट् । कल्पते । कल्पत् कल्पिष्ट प्रक्लृप्त । कल्प्तासि कल्पितासे कल्पतासे कल्प्स्यति कल्पिष्यते । कृप दौर्वस्य ऋ० रा० उम०क० सेट् । कृपयति ते अधिक पत्-त । कृप युतौ चित्रीकरण वा चुरा To पक्ष म्यादि० पर० । कल्पयति ते कल्पति का चीकल्पत्-त काकल्पीत्, कृप पु० कृ. प क | शरदतः पुत्त्रे द्रोणश्यालके कृपाचार्थो । कृपण पु० कृप—क्य् ुन् । कमौ । मन्द, चट्टे च "कपणाः फल हे - तव इति गोता | दोने, “कार्य ण्यदोषोपहतस्वभाव” इति गीता श्रदातरि च वि० । [छायाम् । कृपा स्त्री० कप | दयायां फलनिरपेक्षतया दीनजनानुग्रहे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy