SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४ ] कृतवीर्य पु० मत वीर्य मनेन | एकवीरनपामाजकार्तवीर्थान जनके पभेदे । वीर्यान्विते वि० । कृतविद्य वि० लता अभ्यस्ता विद्या येन | अभ्यस्त विद्ये । कृतसापत्रिका स्त्री० गत सापत्न्य यखाः कप यलोपः टापि अत इवम् । अध्य ढायां स्त्रियां वस्या विवाहात् पश्चात् तत्पतिका विवाहान्तर कृत तस्याम् ।। कतवर पु० तः खरो यत्र | सोत्पत्तिस्थाने खोकरे .. कृतहस्त लि. लत: अभ्यस्तः हस्तो कोणादित्यागमोक्षणाधवरूपा हस्तशिक्षा येन । सुशिक्षितशरमोक्षणविद्ये अने। कताकृत न० कृत कार्य मकत कारख च समा० . | कार्यकार योः । कर्म० । कुते अकते च होमादौ । अतएव विग्वि शेषस्य ब्रह्मणः कताकृतावेक्षणाय होमादौ वरणम् । कताञ्जलि पु. क तोऽनलिरिव पत्नसोचो येन । लज्जालुक्ष। संपुटीकत हस्त लि कतात्मन् ०० क्तः शिक्षितः संस्कृतो वा आत्माऽन्तकरण यस। शिक्षितचित्त', एशान्तःकरणे च । कृताध्यय पु० कृतस्य कर्मजन्यभोगस्यात्ययोऽवमानम् | भोगं विना कृ तकर्मनाशे 'तात्ययेऽनुशयवान्" इति शारीरकसवम् । कृतान्त पु. कतः अन्तो विपर्यायनामो निश्चयो विषयपरिकोदो बा येन । ज्ञात सिद्धान्त । क तो नाशो बेन । दैथे, पामे यमे च । कतान्न न० क त पकञ्च तदवञ्च खडकादौ पकाने, “कतानसदक ___ स्त्रिय रति रतिः । कृतार्थ वि• कतः अर्थः प्रयोजन येन । कतकायें । कृतास्त्र वि० क त शिक्षितमस्त्र येम । शिक्षितास्त्र। कति स्त्री० क-निन् । पुरुष प्रयत्न, कर्तृ व्यापारे, विंशत्यक्षरपादके ___छन्दोभेदे च । निपुणे, साधौ, कृतार्थे च । कतिन् स्त्री० क तमनेन इटादित्वादिनि । पण्डिते, योग्य, पुण्यवति, कृत्त लि. कव-ज। छिन्ने, वेष्टिते च | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy