________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३४२ ]
टिका स्त्री० लक कण्ठमटति खट- एव व् टाप् काषिकात त्वम् । ग्रीवायामुचतदेशे ।
Acharya Shri Kailassagarsuri Gyanmandir
कृच्छ्र न० कृत–रक् छोऽन्तादेशः । कष्ट, दु:खे तत्कारणे - पापे, कष्टदाय के - प्राजापत्यादिनते, मूत्ररोगे च । तद्दति वि० | कृत केदे तदा पर० एक० सेट् । मुचादि । अन्तति कर्त्तिष्यति कर्त्तयति वन्तः ।
कर्त्तीत्
कृत बेष्ट रुधा० पर० सक० सेट् । वपत्ति जन्तः कार्त्तीत् । बैकत न० क-त । " चलायांड: सहस्राणि वर्षाणान्तु जत युगम् इति मनूक्ते दिवमानेन चतुःसाहसमितवर्षे, मानुषमानेन १७५८००० मितवर्षे, सत्ययुगे, पप्त े, कालमर्थे, फले च । रचिते लि० । कृतक न० त० कुन् । विहवणे । शत्रिमे, मिथ्याकल्पिते चत्रि! कृतकृत्य वि० कतं कृत्य कर्त्तव्य ं येन । कृतार्थे समाप्त कार्यो, धन्य,
t
विदुषि च ।
कृतक्षम त्रि० क्वतः चणः समयो येन । लब्धावकाशे ।
कृतघ्न कि० कृत हन्ति हनक | लोपकारस्य जनख अपकारे प्रवर्त्तमाने "कृतघ्न मास्ति निष्यति” रति पुराणम् ।
८
क्वतच्छिद्रा स्त्री० कृत छिद्रं यस्याम् कोषात कोलतायाम् । कृतज्ञ वि० कृत कृतोपकार जानाति ज्ञाक । कृतोपकारज्ञातरि - प्रत्य ुपकारके । कुक्कुरे पु० ।
कृतधी वि० कृता सम्मादिता धीर्येन । शास्त्राभ्यामसंस्कृतान्तःकरण, स्थिरचित्त े, "कृतधीः किं प्रभाषेत " इति गीता |
कृतप्राश पु० कृतयोः पुण्यापुण्ययोर्भोगमन्तरेण प्रयाशो नाशः | कृतहानौ ।
क्कृतम् अव्य॰ कृत—कमु । कालमर्थे, निषेधे च ।
कृत्माल पु० कृता मालास्य । बारग्वधे, (सोन्दाल) कर्णिकारे च कृतलक्षण त्रिः कृतानि लचणान्यख । गुणैर्विख्याते ।
O
कृतवम्र्त्मन् ५० हृदिकालते यादवे चत्त्रियभेदे ।
कृतश्रम वि० ततः श्रमो येन महोत्साहान्विते ।
For Private And Personal Use Only