SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३४२ ] टिका स्त्री० लक कण्ठमटति खट- एव व् टाप् काषिकात त्वम् । ग्रीवायामुचतदेशे । Acharya Shri Kailassagarsuri Gyanmandir कृच्छ्र न० कृत–रक् छोऽन्तादेशः । कष्ट, दु:खे तत्कारणे - पापे, कष्टदाय के - प्राजापत्यादिनते, मूत्ररोगे च । तद्दति वि० | कृत केदे तदा पर० एक० सेट् । मुचादि । अन्तति कर्त्तिष्यति कर्त्तयति वन्तः । कर्त्तीत् कृत बेष्ट रुधा० पर० सक० सेट् । वपत्ति जन्तः कार्त्तीत् । बैकत न० क-त । " चलायांड: सहस्राणि वर्षाणान्तु जत युगम् इति मनूक्ते दिवमानेन चतुःसाहसमितवर्षे, मानुषमानेन १७५८००० मितवर्षे, सत्ययुगे, पप्त े, कालमर्थे, फले च । रचिते लि० । कृतक न० त० कुन् । विहवणे । शत्रिमे, मिथ्याकल्पिते चत्रि! कृतकृत्य वि० कतं कृत्य कर्त्तव्य ं येन । कृतार्थे समाप्त कार्यो, धन्य, t विदुषि च । कृतक्षम त्रि० क्वतः चणः समयो येन । लब्धावकाशे । कृतघ्न कि० कृत हन्ति हनक | लोपकारस्य जनख अपकारे प्रवर्त्तमाने "कृतघ्न मास्ति निष्यति” रति पुराणम् । ८ क्वतच्छिद्रा स्त्री० कृत छिद्रं यस्याम् कोषात कोलतायाम् । कृतज्ञ वि० कृत कृतोपकार जानाति ज्ञाक । कृतोपकारज्ञातरि - प्रत्य ुपकारके । कुक्कुरे पु० । कृतधी वि० कृता सम्मादिता धीर्येन । शास्त्राभ्यामसंस्कृतान्तःकरण, स्थिरचित्त े, "कृतधीः किं प्रभाषेत " इति गीता | कृतप्राश पु० कृतयोः पुण्यापुण्ययोर्भोगमन्तरेण प्रयाशो नाशः | कृतहानौ । क्कृतम् अव्य॰ कृत—कमु । कालमर्थे, निषेधे च । कृत्माल पु० कृता मालास्य । बारग्वधे, (सोन्दाल) कर्णिकारे च कृतलक्षण त्रिः कृतानि लचणान्यख । गुणैर्विख्याते । O कृतवम्र्त्मन् ५० हृदिकालते यादवे चत्त्रियभेदे । कृतश्रम वि० ततः श्रमो येन महोत्साहान्विते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy