________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३४१ सूधिकायां, निकायाम, कमले, कुञ्चिकावाच द्रव्यमानों
धने द्रव्ये,-(कुंचि) वृषगुळे च । वूस पु० कुपोमवत् सर्वम् । कूम्म पु० कुत्सितः कौ वा अर्मिय गो यस ४०। कच्छमे, "उन्नी
लने परत: कूर्म रयत देहख वायुभेदे च . कूर्मचक्र न० कूर्माकार चक्रम् | ज्योतिवीत. रुषिक पयोगिनि,
तन्त्रोक नपादिकम्मोपियोगिनि च कूमांकार चमिहै । कूर्मपुराण न० कूर्मेण कूर्मावतारेण मनेवता उक्तम् पुराणम् बि. ___ दश पुराणेषु मध्ये पुराणमेदे । कूमष्ठक न० कूर्मस्य पृष्ठमित्र इवार्थ कन् । शरावे (शरा) । कूल बावृतौ वा पर० सक० मैन । कूलसि अकूलोत् । कूल न कूल-अच् । नद्यादेलसमीपस्थाने बीरे, स्तूपे, शैलट च। कूलक पु• कूल-ण्वुल् । कमिपर्वते, वस्मीके स्थाने (उएरढीपि)। कूलङ्कष पु° कूल कति कष-खच् सम् च । समुद्र । नद्यां खोन कूवर पु० न० कूड शब्द कुटादि परच। रथस्य चक्रकाधामके
का युगन्धरे, कवचे च । रथे लि. ... कूभाण्ड पु० कुत्सित उभा अण्ड'धु वीजेषु यस्य । (कुमड़ा) क्षमेहे
गण देवताभेदे च । जातिवात् डीष कमाण्डीत्य यत्र । क कतौ बा• उभ० मक० अनिट् । करति ते अकार्षीत् अकत । कृ कतौ तना० उम. सक० पनिट । करोति कुरुते अकार्षीत्
अकत । कनिमः । कृ. बधे स्वादि०उन सक० अनिट् । कणोति कणते अकार्षीत् अकन । कक पु० क-कक् । गले । धाकारके देहस्थ वायुभेदे च । कृकण पु० क इति क पति बण-शब्द अच। (कयार) ऋकरपतिषि, कृकर पु० क इति शब्द करोति । क्षुधाकारे देहस्थ वायो। ककलास पु० कक' कण्ठ लामयति अण्ण । सरटे. (कांकलास) पक्षिणि । .
..... [मयूरे, सरट च । ककवाकु पु. ककेण वक्ति पच-मरिभाषण जुण कश्च । कुक्कुट,
For Private And Personal Use Only