SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २४० ] कूटसाचिन् मि० कर्म० । साध्ये मिथ्याभिधायिनि । कूटस्थ नि० श्रूयोऽयोजनवत् निवल यथा तथा तिति स्था- क | एवरूपतया सर्वकालस्यायिनि परिणामादिकाय्यन्ति रम्यून्ये काकाशादौ, ब्रह्मणि च । व्याघनखाख्यन्नद्रव्ये पु कूटागार ० क ० । षागारे, चन्द्रशालिकायाम् (चिलावर) च । कोड़ा कूटायुध न० का सनिशितशस्त्रे वहिः काष्ठामि यखमेट्टे + कूटार्थभाषा स्वी० कूटार्थस कलिताई भाषा कथा । प्रबन्धक - . Acharya Shri Kailassagarsuri Gyanmandir ल्पनारूपायां कथयाम् । 'कूड चनोभावे तदादि पर चर सेंट् । कूडति अकूडीत् । कूण सङ्कोचे अद०चुरा उम०का सेट् । कुण्णयति - ते अचुकूषत् त । कूण सङ्कोचे चुरा० आत्म० क० सेट् । कूपयते अचूकुणत | कूणि वि० कूप-इन् । रोगादिना स चितनखकरादौ बने । चुरा० उ५० क० सेट् । कू (कु) पयति - ते॑ । कू(िकु) प चुकू (कु) पत्-त । कूप ५० कुत्सिताः ईं वा वापो यत्र काच् समा० कुवन्ति मण्ड काः अस्मिन् कू - पक् दीर्घश्व वा । स्वनामख्याते जलाधारे, गतच । ततः संज्ञायां कन् । नौकादौ गुणाधारे (मास्तुल) काष्ठमये वृक्ष । कूपाङ्क (ङ्ग) पु० कूपाकारोऽङ्कश्विङ्क ं कूपाकारमङ्ग वास्मिन् । रोमाञ्चे ! कूपार व पृथिवों पिपर्ति पूरयति काम पूर्वदीर्घः । समुद्रे । कूपौ खी०कूप- अच् गौ० ङीष् । स्न हादिवारणार्थे चर्ममये पात्रभेदे । कूर्च पु० म० कुय्य र्यते कुर—चट् नि दीर्घः । भ्रुवोर्मध्य, स्थिते दोभोजये, श्मश्रुणि, कैतवे, दम्भ, मयूरपुच्छे, कुशमुष्टौ, अङ्गाङ्ग ुलिमध्यस्योपरिभागे, अङ्ङ्घौ, शी, आसनभेदे, तन्त्रोक्त वीजभेदे (म्) । कुर्वशिरस् नं० इत० किम् (गुंडा) । [शेखरादयोऽप्यत्न | कूर्चशीर्ष पु० वर्षं प्र तत् शोर्षभस्य । नारिकेले. । कूर्च - कूर्चिका स्वी० कूर्च + कश्व अस्त्यर्थे ठन् ( क्षीरसा ) दुग्धविकारे, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy