SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८) कू बात खरे तदा० श्रात्म० अक० सेट टादि पते पाक विष्ट कू शब्द क्रमादि० उभ. बक सेट् पादि। भाति कमीते । थकवीत् अकविष्ट । कूक द पु० मत त्याला तकन्यादातरि । कूचिका स्त्री• कू-चिक संज्ञायां कन् । ढलिकायाम् । कनमाके वा हो । कूचीत्यम्यान । कूज शब्द भ्वा० पर० स० सेट् । क्षति अजीत् । कूजित न० कूज-क । परिषद अव्यमय "मकरनियापार म्बितकूजित कञ्जक टोरें" इति जयदेवा । कूट पु० कूट-अच कर्मणि धम् वा । अमक्यमुनी । ग्टहे. स्त्री० । निश्चले, धान्यादिराशी, अयोधने ( नेहार ) लोहमुद्रे, दम्भो, मायायां, यथार्थवस्वाच्छादने, अद्रिा , तुके, फालाधार-लाङ्गलाज, मख भृगबन्धन हे तो-यन्त्र, भन्न खण्ड; पुरद्वारि च पु० । साथै कन् फाले । संज्ञायां कन् । कार्याम्, सरा भामगन्धद्रव्ये च पु०। कूर अपवादे दामाभावे च पुरा. बाम सक• सेट । कूटयते अ. चुकूटस्-त । .. [कूटर्यात ते अचुकूटत्-त । कूट दाई मन्त्रणे प्रच्छादने च अद० बरा. उभय० मक० सेट् । कूटकार्षापण पु० कर्म । मिथ्याभतरोधादि मुद्रायाम् । । कूटकत् पु० कूट मियाभूतं करोति क-किए ठक्छ । कायस्थे । कितने वि० । कलसादिपावस्थाने (पोयान)। कूटपालक पु. कूट मत्तिकास्तुप पाल यति एखल | कुलाले । कूटयन्त्र न. कूटेन कत यन्त्रम् । ग्रामिधादिदानेन मगपक्षिधार णार्थं पातिते यन्त्र । कूटशाल्मलि पु० कूटः मिथ्याभूता शाक्यसि । कप्पशामली । • कूटसंक्रान्ति स्त्री० "घरात व्यतीते तु यदा संक्रमते रविः । सा या कूटसंकान्तिरिति सत्यक वेबराला त्तर रायन्तरसबारे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy