SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३३] का सुमधु पु० कुसुमागीषवो यस । कामदेवे । [समूहे। क सुमोच्चय पु० कुरामानामुञ्चयः समूहो यन । सके । त• पुण्यक मुम्भ न० कुस-उम्भ । पुष्पप्रधानले (कुसुम) “कसम्म मालिका शाकं वार्ताक मिति स्मृतिः। साई क कमण्डलो। क सृति स्त्री अमिता एतिः स-क्लिन् । शाच्थे । कुस्तुम ५० ई भूमिम् रेषहा स्तुभाति स्तुम् मा नलोप नि० । - विष्णो, साढ़े च। कुस्तम्बुरु न० कुलित तुम्वति तषि-मई मे उह नि-मुट् । धन्यावे कुम(प) बुद्धौदर्शनेच पुरा. याम सक० सेट् । कम(भोयति अच कुमा(भ)त। . [अचुक हत । कुह विभवने श्रद• चुरा० अात्म० सक० सेट । कुहयते कुह अन्य० किम्+ह-कु तिहोरिति कादेशः । क बसिवर्थे । क हवा २०..ह-एष न् । इन्द्रजालमायया अन्यथास्थितस्य वस्तुनो विधादर्शनेन | तद्य को नि । कहन न. रत् यत्र न हन्यते हन-कर्मणि अच् । मगाण्डे ई पद् यत्र नन्ति कर्तरि अञ्च । म, चौरे च कंभ मि इन्तिसमति च । भूधिके । कु.ह-युच टाप् | दम्भचर्यायां स्वी० । ईर्ष्यालो नि । क हर पु० कं हरति अच् । मागभेदे । कुहं विस्थापन राति रा-क । छिरे । कर्ण, कट, कण्डशब्द समीपे च न० । कहलि पु. कुमित हलति हल-इन् । ताम्ब ल्याम् ( पान ) कुहा स्त्री॰ कह-अच् । कुमाटिकायां, कटुक्याञ्च । कहुहि) स्त्री० कुह-क-वा कड् | नष्ट न्दुकलायां चतुर्दशीयुता याममावस्थायां, कोकिलालापे च "त्वमपि चन्द्रविरोधिक हरव" ' इति “उहरिति कहरवध्वमिभिवे ति चोटः । कुहकण्ठ पु० क हरिप्तिमन्दः कण्ठे यस्य । कोकिले । कुहूरव पु० क हरिति रखो यस । कोकिने । क शब्दादयोऽप्यन । क हेलिका सी० कमित हेलयति एव ल । कुमाटिकायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy