SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३६५ क. पु. म. को येते थी- पाप यति शो-चा ड कुश्यति कुर क वा । स्वमामख्याते टणे । कुशोन्मुष्टगर्भ के दवति रामसते च "रिपुनागाशंकर"मिति रघु: योत्रे, एतसमुद्रेणाहते. होप भेदे च पु० । अले न० ।। कश तौरदित् स्वादि० पर• सक० सेट् । कंशति अशोत् । कश ने दि० पर० सक० सेट् । कस्यति । अक गत्-अकोशीत् | कुशध्वज पु० जनकस्य नपस्यानुजे भातरि । कुशपुष्प ० कुशाकार पुष्पमस्य पन्थिप वृई। कुशल न० कुप-कालन् । कल्याण । तदति बि.कुणान् लाति - खा क। दो नि । कौ पृथिव्यां शति चयति कार्याणि शल-अच। कार्य चतुरे वि. । कुलिन् लि• कुशल+अध्यर्थे अनि । कल्याणवति । कपासनी - वत्मस्य वार्ता” रति हाहि | कुरास्थल २०६३० । कान्यक अदेश । हारकाय नी । क कुशा बी० कर-क । वागायो, रज्या, मधुकोंचा, चामगानी सोबगाना लोडम्बरमा ।। कुशाकर पु० कुराकीर्यते समन्नादपेष भूखाबादनेन वेद्यते बा-कृ छाप । यज्ञाग्नौ । सहि क शकण्डिकायां गैराप्रियते ।। कुशाग्रीय नि० कु शामिव छ । अतिहा। कुशाल्मलि पु. कुमित शालमलि: रोहितकाचे । कुमावती स्त्री० कुश-अत्यर्थे मतप् मख वः दीर्घ: | रामात्मजक_ शख राजधान्यां पाम् । कुशिक पु० कुश+अस्त्यर्थे ठन् । जमदग्नि पितरि, विश्वामिलख पितरि च सुनिभेदे | कुश+इवार्धे इकन् । काशे, सर्जयक्ष, विमीतक दृछ, घश्वकर्णछ', तैलशे च । केकरे (ठेरा) त्रि। कुयो स्त्री० कुश-अयोविकारेच डीम् नि० । बौधिकार फाले । कुशौलव पु० कमि शील कु गतिः अस्य व, कुपोल वाति वा-+-या। कीर्तिपञ्चारके नटे, चारण, वाचके । कुशी For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy