SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २४ ] कलीन पु० क ले व्याकरे भवः ख । श्रेष्ठहये | तन्त्रोक्त कुलाचार वति, संत्कु लोवे च त्रि० । क. लोनक कौ पु० भ मौलोमः ली+क्त संज्ञायां कन् | धनमुद्ग े | कल्माष ५० कोलति कुल - किप् कल् माषोऽस्मिन् ७५० । a Acharya Shri Kailassagarsuri Gyanmandir V द खिताब गोधूमा अन्य े च चणवादयः । कल्माष इति कथ्यन्त े इत्यषु चार्द्ध स्विचगोधूमादिषु “सहि कल्माषान् खादन्नौं विभिक्षु इति श्रुतिः सूर्यस्य पारिपार्श्विकभ दे, कधम्वो यवादौ च । काङ्गिके मसोपरिणामे च म० ।. : • 66 श्र् क ुल्य न० के ल-संस्त्याने क्यम् कास्यि अष्टकोणोरुपपरिमाणे, वर्षो J 1 आमिषे च | कुले भव, कुलाय हितो वा यत् । मत्कुलोद्भवे कुलहिते च वि० कुल-क्यपटाए | कलिमाया मल्पना म्, जीवन्त्यामोषधा, कुलस्त्रियां, स्थूलवान्तांकी च स्त्रो० । [च कव न ० कं भ ूमिं वाति गच्छति वा क । अलज े, पुष्पमात्त्र े, उत्पले क ुवत न० कत्सितं वज्रम् ।। सीसके ( सोसा) धातुभ दे | केवल भ० को वल वल संचलने काच् । उत्पले, मुक्ताफल च कोलिटच े स्त्री० ङीष् । बदरीफल म० । -1 कवजय न० कोर्वलयमिव शोभाहेतुत्वात् । उत्पल े, श्वेतोत्पल नीलोत्पले च, “कुवलयदल श्यामविस्तीर्ण दृष्टे " इत्यवदूतम् क, वलयापीठ वि० कुवलयमापीडा भूषणं यस्य । नीलोत्पलभूषणति जने । कंसासुरस्य हस्ति रूपधारिक दैयदे ५० । क कवाद लि० मितं वदवि खण् । अपरदोषकथनशीले । भावे घञ् क ग० । कतिवाक्य । For Private And Personal Use Only ७ विन्द पु० कं भ ूमिं विन्दति विदश । तन्तुवाये श्रहीगर्भे विश्व हो जाते वर्णभेदे च (ताँति) | के ह हत्तिकृत् पु० को पृथाः वृत्ति वेष्टनं करोति - किप | ( करंटाकरञ्जा) ख्याते वृक्ष । सितवतिकर्त्तरि लि० । क, वेणिणी) खो० कुत्सित वेपन्ते मत्स्या अस्याम् वेण-इन्, वा ङीप | मत्स्यधाम्बाम् (खाल) ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy