________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३३६ ]
-लहसिनाप्रचारकत्वात् वात्मीको मौ । कुशीलव ५० हिं० ० कु पय लक्ष्य ६० नि० रामपुत्त्रयोः ।
कुशूल ५० रु म कूलच् । तुत्रात्मौ, बज्रमोटके, कटकादिनिम्मिते धान्यादिस्थापना स्थाने च ।
कुशूलधान्यक ए० क म्यूलपरिचित धान्य यथ । यावता धान्येन वर्ष स्वस्य स्वक टक्वस्य स्वमत्यस्य निर्वाहो भवति तावन्मात्रसतिधान्ये विप्रे । [कर्णिकारवृच े च | कुशेशय न० कशे जक्षे शेते थी-चच् अलुक् । पद्म े, सारसपचिणि, कुष निष्कर्षे क्रयादि० पर० सक० सेट । गुष्णाति प्रकोषीत् । निरस्तु वेट, निरकोधीत् निरक छत् ।
कुषाकु पु० कुष्णाति कुष का । वानरे, खय्यें, वौ च । परोतापनि वि० । [ (कुठ) रोगभेदे च । कुष्ठ न० कुष्णाति रोगम् देह या कष-क्थन् । ( क ुड ) विषभदे कुष्ठगन्धि म० कस्येव (कड़) गम्बोऽस्य इत् समा० | एलवालुके । कुष्ठगन्धिनौ स्त्री० कु ठस्य गवोऽस्यस्याः इनि । अश्वगन्धस्याम् । कुष्ठघ्नों स्त्री० कुठं हन्ति हनक ङीप् । काकोडुम्बरिकायाम् । कुष्ठनाथन ५० कुठं नाशयति वश - पिच्-ल्यू । बाराहीकन्द े, गौरव, शिरीषवृत्त े च । [सोमराज्याम् । कुष्ठनाशिनी स्त्री० कुठं नाशयति नश- थिच् णिनि ङीप् । कुष्ठल न० कति स्थलम् अम्बष्ठादित्वात् षत्वम् । कुत्सितस्यले । क ुष्ठसूढ्न ५० कुष्ठ हृदयति हृद-ल्यु | बारग्वधे (सोन्दाल) | क ुष्ठहन्तृ पु० कुष्ठ ं हन्ति इन—टच् । हस्तिकन्द (हातिकान्दा ) | कठच्चत् पु० कष्ठ हरति हृ-किप् क च । (विटखदिरे) । कुष्ठारि ५० ६०० | विट खदिरे, पटोले, गम्बकेश्व ।
६
क ुष्ठिन् लि० क+अस्त्यर्थे द्रमि । कुष्ठरोगयुक्त े ।
कमाण्ड स० ईषत् उमा पिसहेतुत्वात् काण्ड षु वोजेषु यस्य शक० । (कमड़ा) ख्याते वृच े, शिवस्य गणदेवताभेदे च । जातित्वात् स्त्रियां ङीप् कुमारीत्वभ्यत्र लताम े दे नदप्रसिद्ध षु
For Private And Personal Use Only