________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३३३ ]
कलाय पु० कल पक्षिसङ्घातोऽयतेऽल अय-धज। पक्षिनिलये
मोडे, स्थाममा च । कौ लायोगतिरस्मात् । देहे न । कुलायिका स्वी० क लाय: पशिवासस्थान विद्यतेऽस्यां ठम् । पक
- शालायां (चिडियाखाना) । कु लाल पु. कल-काखनु, कुलमलति अल-आण कुलमालाति
श्रा+ला-क वा कम्भ कारें, (कुमार) क कभपचिणि च ।। कलाली स्त्रो० क लमलति अल-यण । नीलोत्पलभदे, अजनम दे,
अरण्यक ल स्थकायाम्, कुम्भकारभार्यायाश्च ।। कुलाह ० कुलमाहन्ति या+हन-ड । रेषत् पीतव अष्णजांगी
अश्व। तत: संज्ञायां कन् ककलासे, (राजाक ले (खाड़ा) रति
ख्याते शाक दे च । कलाल पु० कुलमालति सईते अच् । (कुकरसोङ्गा) वृत्तमे दे । कलि त्र० कुल-न् | इसे । कण्टकाया स्त्री वा डीप । कलिक पु० क ल+अत्यर्थे ठन् । अष्टनागान्तर्गतनागोंदे, (कलो
खाड़ा) रति ख्याते पाके, ज्योतिषोत रव्यादिवारे लाभ दे ।
क लश्रेष्ठ वि० | कलिङ्ग पु० को पृथिव्यां लिङ्गति चरणार्थं गच्छति अच् । घटके,
धूम्याट, ( फिङ्गा ) भ मिप्रत्यासत्रतया धान्यादिचारिणि खगे च । क मित लङ्ग न० । २० । तइति त्रि. | स्वार्थ कन् चटके । ङीम् कर्कटङ्गयाम् ।
पेटिकाक्षे । कलिनाक्षी स्त्री० क लिममक्षि फलमस्याः पञ्च ममा० । (पेटारी)। कलिन् पु० कल+अध्यर्थे पनि । पर्वते । पत्कलपति वि। . कु लिली)र पु० कुल-दरक ईरक वा कर्कट (कांकड़ा) मेषाक
धिके चतुर्थे राशौ च ।। क लिग पु० न० कु लौ हस्ते शेते श्री-ड, कलिम पर्वत श्यति
शो-ड वा । यज्न । को लिशति मिष्यति लिए-क। चस्थिसंहारवृक्ष, मत्मा दे च ।
- [न्याञ्च । कली स्त्री को जीयते-ड डी । कण्ट कार्या', पत्न्या ज्यष्ट भाग
For Private And Personal Use Only