________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३३२]
- जीवादौ, मध्यमहलहयेन कष्यमाणायां भूमौ च "दशी कुलस्तु .भ जीत ति. मनुः । कुले भवे त्रि० । शिल्पिकुलप्रधाने पु० । बालक न० कुख-काच संज्ञायां कन् । पटले, एकवाक्यतापच पञ्चा
दिक लोकसमुदाये च | वल्मीके, काकतिन्द के, कुरुः करने च पु० । कुलकुण्डलिनी स्त्री• कुलै : कुलाचाररुपास्या कुण्डलिनी साई
हित यवेष्टनाकारवती शक्तिः । तन्द्रशास्त्रप्रसिङ्घ मूलाधारस्थिते सौंतुल्ये शक्किम दे।
[पालिकायां स्त्री• टाप् । कुनज त्रि. कलै सत्कुले जायते जम-ड । सत्कलोग। कुलकुलटा स्त्रो० व्यभिचारार्थ भिक्षार्थे वा कलानि अति अटअच • शक । असत्यां पुंचल्याम, मिक्षुक्यां सत्याञ्च । कुलत्थ पु० क ले-तिष्ठति स्था-क ४० । कलायमे दे (कु लस्यकलाइ) ... वनक लस्ये स्त्री० टाप । . कुलथिका न० कुलस्य व दूधार्थ कन् । कुलत्याञ्जनाकारे प्रस्तर.. भदें। कन् वनकु लस्थे । कुलधारक पु० कुलस्य वंशस्य धारकः ४-णिच् एकल शौरसे पुढे । कुलपति ६५० | "मुनीनां दशसाहस्र योऽनदानादिपोषणात् | अ.ध्यपयति विप्रर्षिरसौ क लपति स्मृत" इति पुराणोक्तलक्षणशालिनि
मुभिविशेषे, मैन्य वर्गाध्यक्ष च । क लपवत पु० को टथिव्यां लीयते ली-ड कर्मः । 'महेन्द्रो मलयः
सह्यः शुक्तिमाक्षपर्वतः। विधाच पारिपा (या) वश्च संनते .. कुलपर्वता" इत्यत प. महेन्द्रादिषु पर्वतेषु । कु लाचलादयोऽथन । कलपालक न० कुल पालयति पाल-गवल । (कमलालेउ) नारगम दे । वंशपालके त्रि।
स्तियाम् । लस्त्री स्त्रो० कु लस्यैव स्त्रो नान्य गामिनी। क लरक्षिकायां सत्या कुलाचार ईत० । क लोचिते धमे “जीवः प्रकृतितत्त्वञ्च दिक्काला
कायमेव च । चित्यप्तेजोवायबच कु लमित्यभिधीयते । ब्रह्मबुद्या निर्विकल्पमेतेष्वाचरणञ्च यत् । कुलाचारः स एयोक्त इत्य क्तरूपे ज्ञाने च।
For Private And Personal Use Only