________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३३१ ]
कुर पु०१-कु । चन्द्रवंशीयराजभेदे, "हस्तिनापुरमारभ्य कुरुवाच
दक्षिणे । पञ्चासपूर्वभागे त कुरदेशः प्रकीति " इत्यु ने देशभेद ब० व० । प्रोदने, कण्टकारिकायाम् नयवर्षात्मकस्य बन्धु दीपस्य
वर्षभेदे च पु० .. कुरुक्षेत्रमा कुत्सित रौति कुरु पापं कर्म तस्य पणात् अपाकरणात्
छत्रम् “तरन्तुकारन्तुकयोर्यदन्तर रामहदानाञ्च मचक्र कस्य । एतत् कुरुक्षेत्रसमन्तपञ्चक प्रजापतेरुत्तरवेदिरुच्यते प्रत्य तो देशे तद्धि कुरुपाण्डवानां युद्धभ मिः ।
अलेगार्थे । कुरुण्ट पु०कु रुण्टति रुटि-स्ते ये अण् । पीतकिण्याम् । खुल् । कुरुक्क पु. ईषत् रौति शब्द संज्ञायां कुन उवङ् । रक्तकिण्याम्,
पीतझिण्याञ्च । कुरुविन्द पु० कुरून् विन्दति विद-श मुचादित्वात् सम् । मुस्तायां,
कुल माषे, दर्पण, हिङ्गलेच । पद्मरागमणौ न । कुरुविल्व पु० कुरुषु बिल्वदूब । पद्मरागमणौ ( माणिक ) कुरुविस्त पु० कुरुषु विस्तः । चततोलकमिते वर्ण । कुरुह पु० कुरूणां जनपदानां राजामः तद्राजख सद्धितख बघु
लुक तेषु कुरुषु खः । भीमे । कुरूप्य १० ईधत् रूप्य शुभत्वे न सादृश्यात् । रङ्गनामके धातौ । कु(कूई क्रीड़ायां भ्वा०ात्म० अक० सेट् । कु(कूई ते अकुरकू)हि । कु कू)ईन न० कुरकू) ई-ल्यट् । क्रीड़ायाम् । (ककोणौ च । कुपर पु० कुर-किम् कुर् पिपर्ति बच्च परः कर्म । जानुनि, । कुस पु० न० कुपरे अस्थते प्रास्ते वा घञ् प० । स्त्रीणां कञ्चलि
कायां (कांचुली) स्वार्थ कन् । अलवार्थे । कुवत् त्रि० क-गट । कर्मकरे मृत्ये, कारके च । कुर्बद्रूप पु० कुर्वत् फलोन्म खं रूपं यस्य । बौद्धमतसिड फलजननाये
योग्ये धान्यादौ वीजे । कुल बन्धे संहतौ च भ्वा० पर० अक० सेट् । कोलति अकोलीत् । कुन न० कुल-क । वणे, सजातीयगणे, देणे, ग्टहे, देहे, मन्त्रोत
For Private And Personal Use Only