SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३३. ] कुम्भिका स्त्री. कुम्भ+अस्वथै ठन् । (पाना) वारिपाम्, पाटला वृक्ष, द्रोणपुष्पे च | कुभिन् पु० कुम्भ+ अस्वथै रनि । हस्तिमि, कुम्भीरे गुग्ग लौ च । कुन्भिल. पु०. कुम्भ + अस्यर्थ इलच् । चौरे शालमत्या, लोकार्थचौरे, ___स्याले च । कुम्भी स्त्रो० क नभ-अच गौरा० डीध । उखायां, पाटलायक्ष, - वारिपण्यांम्, पुनाने, गणिकारिकायां, कट फले च । कुम्भीपाक पु० कुम्भना तैलघटे पाको यस्मिन् । 'परल यमानु- चरासप्ततेले यत्रोपरन्धयति स कुम्भीपाक” इत्य नलक्षणे नरकभेदे कुम्भौर पु० कम्भिन हस्तिममपीरयति ईर-अण । जलजन्तुभेदे नक कुभोरमक्षिका स्त्रो० कम्भीरोपपदा मक्षिका शाक०त । (क मोरे पोका) कीटभेदे। कुर गन्दे तदा०पर अक० सेट् । क रति अकोरीत् । कुरङ्गर पु० कुरं गन्द करोति क-अच् ४० सुम् | सारस पक्षिणि । कुरङ्ग पु० को रगति रङ्ग-अच् । “करङ्ग रेषत्तानः था वरिणा कतिको महान् इत्य तचिङ्गमगभेटे मृगमात्रे च । कुरङ्गम पु० को रङ्ग मिमीते मा-ड। हरिणभेदे । कुरण्ट पु० कुर्य ते शब्दाते कुर-अण्टक | पोतमिण्टयाम स्वार्थ कन् । अत्र वार्थ ।। कुरर पु० कवते कुड-शब्द क्ररन् । उत्क्रोशपक्षिणि । कुररी स्त्री॰ कुरर-डीघ् । कररपतिस्त्रियां, मेष्याञ्च । कुरल पु० कुर-कलच् । कुररपक्षिणि अलकरूप केशेषु च । कुरव पु. अल्पमकरन्दवत्त्वादलीनामीषद् रयो यत्र । रक्तभिण्टयाम्, कुरवके, सितमन्दारे च। कुमितशब्द, बहु । तथाशब्दयुको लिः। ततः स्वार्थ कन् तेष्वेवार्थेषु (कुडचि) इति ख्याते पुष्य वृक्ष । 'कुरवक स्तवक व्यतिषङ्गिणी" ति माधः । कुरसपु० कुत्सितोरसोऽत्र । मद्य दे । कृत्मितरमयुक्त लि० । गो. जिह्वालतायां स्त्री॰ टाए । कुम० । कुत्सितरसे पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy