SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३१ ] कुमुदामिख्य न० कु मुदस्थेवाभिख्या शोभा यख । रजते । कुमुदिनो स्त्रो० कुसुदानां समूहः इनि। कुमुदसमूहे ।' अस्त्यर्थं - इनि | कु सुदयुक्त पुष्करिण्यादौ कु सुदखतायाश्च । कुमुबत् त्रि• कुमुदानि प्रायाण्यस्मिन् ङ्मतम् मय वः । अदबहु. लदेशे । स्त्री० डीम् । कु मुदिन्याम् । कुम्भ पु० कुभूमिं कुत्सित वा उम्मति उन्भ पूरणे अच् शक० । घट हृद्रोग दे, हस्तिशिरःस्थमांसपिण्डहये, “तैः कि मतकरीन्द्रकम्भक हरे” इति प्रसन्न राघवम् । कम्भकर्णस्य पुत्र, वेश्यापतौ, प्राणायामाने श्वासरोधके चेष्टामेदे, “दश द्रोणा भवेत् खारी कुम्भस्तु द्रोणविंशतिरित्य को परिमाणभेदे धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकमिति स्मृतिः । ज्योतिषप्रसिद्ध · मेघावधि के एकादशराशौ च । गुग्ग लौ, लिवृति च न० । कभक पु० कुम्भ इत्र काय ति निश्चलतया प्रकाशते के-क | "त्याग संरोधने हित्वा निरोध: कम्भकः सत" इत्युक्त श्वासप्तश्वासत्यागेन प्राणवायोनिरोधरूपे प्राणायामाङ्ग योगशास्त्रादौ प्रसिद्ध व्यापारे । कुम्भकर्म ६० क भ इव कर्णावस्य । रावणातुजे राक्षसभेदे । कुनकर पु० कुम्भ करोति क, अण् उप० । जातिभेदे ककुभ पक्षिणि च । कुम्भकारिका स्त्री० कुम्भ-क-खुल । कुलत्यायाम् (कुलस्य कलाइ। कम्मकारी स्त्रो० कम्म+श-अण डीम् मनः शिलायां, कुलस्थाञ्जने, कुम्भकारपल्याश्च । कुम्भतुम्बी स्त्री० कुम्माकारा तुम्बी | (गोललाउ) अलाभ दे । कुभयोनि पु० कम्मो योनिरुत्पत्तिस्थानौं यस्य । अगस्त्य मुनौ कुम्भ योनेर्महौजस इति रघुः । द्रोणाचार्य, द्रोण पुष्पाञ्च । क म्भसम्भवादयोऽप्यत्र । [(क मारशाला) । कुम्भशाला स्त्री० कुम्भस्य पाकशाला ईत०। कम्भादिपाकस्थाने कु भाण्ड पु० क भाकारः अण्डः । कुभाण्ड, वाणासुरमन्त्रिणि च गौरा० डोष कमाण्डी स्त्रो० कु माण्ड ! : For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy