________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३१८ ] तदा त कुजमादित्' इत्यु करावणरोगवति मने (कुजो) नि। कुजक पु. कुन मन् । कुन । महासरे पुष्पप्रधाने वृक्ष च तत्पुष्ये
न०। "अशोकात् पुण्यसाहनात् अश्तीपुष्पमुत्तमम् । सेवतीपुष्य
साहनात् बुखक पुभमुत्तममिति मारसिंहम् । [कुमारत् त । कुमार केलो अद• चुरा० उभ० अक० सेट । कुमारयति ते अचुकुमार पु० कुमारयति क्रीड़ति, कुत्सितो मारो यस्मात्, कौमारयति
दुष्टान् वा । शुके पक्षिणि, कार्तिके, नाथोक्तौ युवराज , अश्व
वारके, सिन्धुनदे, वरणछे, पञ्चवर्षी थे, बालके च | सियां डोप । कुमारभृत्या स्त्री० -क्यम् इत• । प्रसवकाले गर्भिवाः परिच
झ्वाम् । “कुभारभ्याकुशखैरिति रघुः ।। कुमारिका स्त्री० कुमार+प्रयसि प्रथम इति डीप ततः खार्थे कन् ।
पञ्चवर्षीयायां अविवाहितायां कन्यायाम, नवमल्लिकावृक्ष', भारत. वर्षस्य खण्डभेदे च "वर्ण व्यवस्थितिरिहै। कुमारिकाख्य' इति
सिद्धान्तशिरोमणिः। कुमारी स्त्री० कुमार+डीम् । नवमल्लिकायाम्. इतकुमार्यो नदी
भेदे, अपराजितायां बन्ध्याकर्कोच्या स्थूललायां यरुणपुष्प "संप्राप्ने द्वादशे वर्षे कुमारीत्यभिधीयते” इति स्मृत्य कायां हादशवर्षीया
याम् अनुदायां कन्यायाम, श्यामापक्षिणि च | कुमाल केलौ अद० चुरा० उम० अक० सेट । कुमालयति ते - अचकमालत् त। कुमालक पु० कुमाल-एक्ल । सौवीरदेशे। [अप्रीते च त्रि. । कुमुटु न०को भूमौ मोदते सुद-किम् । के रवे, रनोत्पले च । कपणे, कमुद न० को भूमौ मोदते मुद-क । करवे, कलारे, (कोर) श्वेतो
स्पखे च । वानरमे दे, दैत्यभ दे, कर्पूरे च पु० । कुमुदमाधव पु० ६० । चन्द्र तस्य कुसुदप्रकाशकत्वे न तद्द्वान्धव
त्वम् एव सबाथादवोऽप्यन करे च । 'कुमुदन स्त्री० को भूभौ मोदते सद-क टाप । (पाना) वारिपण्याम, • . गाभारीवृक्ष, शाखप वृक्ष, धातकोवृक्ष कट फसे च ।
For Private And Personal Use Only